Ruminations

by Sandeep Nangia

भूधातोः लट्लकारे सिद्धिः

भवति

भू सत्तायाम् - इति धातुपाठेऽस्ति। भूवादयो धातवः (१।३।१)। भू।

वर्तमाने लट् (३।२।१२३)। लः कर्मणि च भावे चाकर्मकेभ्यः (३।४।६९)। अत्र 'कर्तरि' इत्यस्यनुवृतिरस्ति। भू लट्।

हलन्त्यम्(१।३।३)। उपदेशेऽजनुनासिक इत्(१।३।२)। तस्य लोपः(१।३।९)। भू ल् ।

लस्य (३।४।७७)। तिप् तस् झि सिप् थस् थ मिप्वस् मस् तातां झ थासाथां ध्वमिङ्वहि महिङ् (३।४।७८) । तिप्-तस्-झि,सिप्-थस्-थ,मिप्-वस्-मस्,त-आताम्-झ,थास्-आथाम्-ध्वम्,इट्-वहि-महिङ् । लः परस्मैपदम् (१।४।९८)।तङानावत्मनेपदं (१।४।१००) ।शेषात् कर्तरि परस्मैपदम्(१।३।७८)।तिङ्स्त्रीणि त्रीणि प्रथममध्यमोत्तमाः (१।४।१००)।शेषे प्रथमः(१।४।१०७)। तान्येकचवनद्विवचनबहुवचनान्येकशः(१।४।१०१)। द्वयेकयोर्द्विवचनैकवचने(१।४।२२)। भू तिप्।

तिङ् शित् सार्वधातुकम् (३।४।११३)। कर्तरि शप् (३।१।६८)। भू शप् तिप्।

हलन्त्यम् (१।३।३)। लशक्वतद्धिते (१।३।८)। भू अ ति।

तिङ्शित् सार्वधकुतम् (३।४।११३)। सार्वधतुकार्धधातुकयोः (७।३।८४)। अनेन इकः गुणवृद्धी स्यात्। अदेङ् गुणः(१।१।२)। स्थानेऽन्तरतमः (१।१।४९)। उपूपध्मानीया ओष्ठ्याः। ओदौतौ कण्ठ्यौष्ठ्यौ। इत्यनेन अकारस्य स्थाने ओकारः स्यात्। भो अ ति।

एचोऽयवायावः (६।१।७५)। भवति।

भवतः

भू सत्तायाम् - इति धातुपाठेऽस्ति। भूवादयो धातवः (१।३।१)। भू।

वर्तमाने लट् (३।२।१२३)। लः कर्मणि च भावे चाकर्मकेभ्यः (३।४।६९)। अत्र 'कर्तरि' इत्यस्यनुवृतिरस्ति। भू लट्।

हलन्त्यम्(१।३।३)। उपदेशेऽजनुनासिक इत्(१।३।२)। तस्य लोपः(१।३।९)। भू ल् ।

लस्य (३।४।७७)। तिप् तस् झि सिप् थस् थ मिप्वस् मस् तातां झ थासाथां ध्वमिङ्वहि महिङ् (३।४।७८) । तिप्-तस्-झि,सिप्-थस्-थ,मिप्-वस्-मस्,त-आताम्-झ,थास्-आथाम्-ध्वम्,इट्-वहि-महिङ् । लः परस्मैपदम् (१।४।९८)।तङानावत्मनेपदं (१।४।१००) ।शेषात् कर्तरि परस्मैपदम्(१।३।७८)।तिङ्स्त्रीणि त्रीणि प्रथममध्यमोत्तमाः (१।४।१००)।शेषे प्रथमः(१।४।१०७)। तान्येकचवनद्विवचनबहुवचनान्येकशः(१।४।१०१)।द्वयेकयोर्द्विवचनैकवचने(१।४।२२)। भू तस्।

तिङ् शित् सार्वधातुकम्(३।४।११३)। कर्तरि शप्(३।१।६८)। भू शप् तस्।

हलन्त्यम्(१।३।३)। लशक्वतद्धिते(१।३।८)। न विभक्तौ तुस्माः(१।४।१)। अनेन सूत्रेण सकारस्य लोपः न स्यात्। भू अ तस् ।

तिङ्शित् सार्वधकुतम् (३।४।११३)। सार्वधतुकार्धधातुकयोः (७।३।८४)। अनेन इकः गुणवृद्धी स्यात्। अदेङ् गुणः(१।१।२)। स्थानेऽन्तरतमः (१।१।४९)। उपूपध्मानीया ओष्ठ्याः। ओदौतौ कण्ठ्यौष्ठ्यौ। इत्यनेन अकारस्य स्थाने ओकारः स्यात्। भो अ तस्।

एचोऽयवायावः(६।१।७५)। ससजुषो रुः(८।२।६६)। उपदेशेऽजनुनासिक् इत्(१।३।२)। विरामोऽवसानम्(१।४।१०९)। खरवासनयोर्विसर्जनीयः(८।३।१५)। भवतः।

भवन्ति

भू सत्तायाम् - इति धातुपाठेऽस्ति। भूवादयो धातवः (१।३।१)। भू।

वर्तमाने लट् (३।२।१२३)। लः कर्मणि च भावे चाकर्मकेभ्यः (३।४।६९)। अत्र 'कर्तरि' इत्यस्यनुवृतिरस्ति। भू लट्।

हलन्त्यम्(१।३।३)। उपदेशेऽजनुनासिक इत्(१।३।२)। तस्य लोपः(१।३।९)। भू ल् ।

लस्य(३।४।७७)। तिप् तस् झि सिप् थस् थ मिप्वस् मस् तातां झ थासाथां ध्वमिङ्वहि महिङ्(३।४।७८)।तिप्-तस्-झि, सिप्-थस्-थ, मिप्-वस्-मस् त-आताम्-झ, थास्-आथाम्-ध्वम्, इट्-वहि-महिङ्।लः परस्मैपदम्(१।४।९८)। तङानावत्मनेपदं(१।४।१००)। शेषात् कर्तरि परस्मैपदम्(१।३।७८)। तिङ्स्त्रीणि त्रीणि प्रथममध्यमोत्तमाः(१।४।१००)। शेषे प्रथमः(१।४।१०७)। तान्येकचवनद्विवचनबहुवचनान्येकशः(१।४।१०१)। बहुषु बहुवचनम् (१।४।२१)। भू शप् झि।

तिङ्।शित् सार्वधातुकम्(३।४।११३)। कर्तरि शप्(३।१।६८)। भू शप् झि।

यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम्(१।४।१३)। झोऽन्तः(७।१।३)। भू शप् अन्ति।

हलन्त्यम्(१।३।३)। लशक्वतद्धिते(१।३।८)। भू अ अन्ति।

तिङ्शित् सार्वधकुतम् (३।४।११३)। सार्वधतुकार्धधातुकयोः (७।३।८४)। अनेन इकः गुणवृद्धी स्यात्। अदेङ् गुणः(१।१।२)। स्थानेऽन्तरतमः (१।१।४९)। उपूपध्मानीया ओष्ठ्याः। ओदौतौ कण्ठ्यौष्ठ्यौ। इत्यनेन अकारस्य स्थाने ओकारः स्यात्। भो अ अन्ति

अतो गुणे(६।१।९४)। अपदान्तात् अतः गुणे एकः पूर्वपरयोः पररूपं स्यात्। भो अन्ति।

एचोऽयवायावः(६।१।७५)। भवन्ति।

भवसि

भू सत्तायाम् - इति धातुपाठेऽस्ति। भूवादयो धातवः (१।३।१)। भू।

वर्तमाने लट् (३।२।१२३)। लः कर्मणि च भावे चाकर्मकेभ्यः (३।४।६९)। अत्र 'कर्तरि' इत्यस्यनुवृतिरस्ति। भू लट्।

हलन्त्यम्(१।३।३)। उपदेशेऽजनुनासिक इत्(१।३।२)। तस्य लोपः(१।३।९)। भू ल् ।

लस्य (३।४।७७)। तिप् तस् झि सिप् थस् थ मिप्वस् मस् तातां झ थासाथां ध्वमिङ्वहि महिङ् (३।४।७८) । तिप्-तस्-झि,सिप्-थस्-थ,मिप्-वस्-मस्,त-आताम्-झ,थास्-आथाम्-ध्वम्,इट्-वहि-महिङ् । लः परस्मैपदम् (१।४।९८)।तङानावत्मनेपदं (१।४।१००) ।शेषात् कर्तरि परस्मैपदम्(१।३।७८)।तिङ्स्त्रीणि त्रीणि प्रथममध्यमोत्तमाः (१।४।१००)। युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः(१।४।१०५)। तान्येकचवनद्विवचनबहुवचनान्येकशः(१।४।१०१)। द्वयेकयोर्द्विवचनैकवचने(१।४।२२)। भू सिप्।

तिङ्।शित् सार्वधातुकम्(३।४।११३)। कर्तरि शप्(३।१।६८)। भू शप् सिप्।

हलन्त्यम्(१।३।३)। लशक्वतद्धिते(१।३।८)। भू अ सि।

तिङ्शित् सार्वधकुतम् (३।४।११३)। सार्वधतुकार्धधातुकयोः (७।३।८४)। अनेन इकः गुणवृद्धी स्यात्। अदेङ् गुणः(१।१।२)। स्थानेऽन्तरतमः (१।१।४९)। उपूपध्मानीया ओष्ठ्याः। ओदौतौ कण्ठ्यौष्ठ्यौ। इत्यनेन अकारस्य स्थाने ओकारः स्यात्। भो अ सि।

एचोऽयवायावः(६।१।७५)। भवसि।

भवथः

भू सत्तायाम् - इति धातुपाठेऽस्ति। भूवादयो धातवः (१।३।१)। भू।

वर्तमाने लट् (३।२।१२३)। लः कर्मणि च भावे चाकर्मकेभ्यः (३।४।६९)। अत्र 'कर्तरि' इत्यस्यनुवृतिरस्ति। भू लट्।

हलन्त्यम्(१।३।३)। उपदेशेऽजनुनासिक इत्(१।३।२)। तस्य लोपः(१।३।९)। भू ल् ।

लस्य (३।४।७७)। तिप् तस् झि सिप् थस् थ मिप्वस् मस् तातां झ थासाथां ध्वमिङ्वहि महिङ् (३।४।७८) । तिप्-तस्-झि,सिप्-थस्-थ,मिप्-वस्-मस्,त-आताम्-झ,थास्-आथाम्-ध्वम्,इट्-वहि-महिङ् । लः परस्मैपदम् (१।४।९८)।तङानावत्मनेपदं (१।४।१००) ।शेषात् कर्तरि परस्मैपदम्(१।३।७८)।तिङ्स्त्रीणि त्रीणि प्रथममध्यमोत्तमाः (१।४।१००)। युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः(१।४।१०५)। तान्येकचवनद्विवचनबहुवचनान्येकशः(१।४।१०१)। द्वयेकयोर्द्विवचनैकवचने(१।४।२२)। भू थस्।

तिङ्।शित् सार्वधातुकम्(३।४।११३)। कर्तरि शप्(३।१।६८)। भू शप् थस्।

हलन्त्यम्(१।३।३)। लशक्वतद्धिते(१।३।८)। न विभक्तौ तुस्माः(१।४।१)। अनेन सूत्रेण सकारस्य लोपः न स्यात्। भू अ थस्।

तिङ्शित् सार्वधकुतम् (३।४।११३)। सार्वधतुकार्धधातुकयोः (७।३।८४)। अनेन इकः गुणवृद्धी स्यात्। अदेङ् गुणः(१।१।२)। स्थानेऽन्तरतमः (१।१।४९)। उपूपध्मानीया ओष्ठ्याः। ओदौतौ कण्ठ्यौष्ठ्यौ। इत्यनेन अकारस्य स्थाने ओकारः स्यात्। भो अ थस्।

एचोऽयवायावः(६।१।७५)। ससजुषो रुः(८।२।६६)। उपदेशेऽजनुनासिक् इत्(१।३।२)। विरामोऽवसानम्(१।४।१०९)। खरवासनयोर्विसर्जनीयः(८।३।१५)। भवथः।

भवथ

भू सत्तायाम् - इति धातुपाठेऽस्ति। भूवादयो धातवः (१।३।१)। भू।

वर्तमाने लट् (३।२।१२३)। लः कर्मणि च भावे चाकर्मकेभ्यः (३।४।६९)। अत्र 'कर्तरि' इत्यस्यनुवृतिरस्ति। भू लट्।

हलन्त्यम्(१।३।३)। उपदेशेऽजनुनासिक इत्(१।३।२)। तस्य लोपः(१।३।९)। भू ल् ।

लस्य (३।४।७७)। तिप् तस् झि सिप् थस् थ मिप्वस् मस् तातां झ थासाथां ध्वमिङ्वहि महिङ् (३।४।७८) । तिप्-तस्-झि,सिप्-थस्-थ,मिप्-वस्-मस्,त-आताम्-झ,थास्-आथाम्-ध्वम्,इट्-वहि-महिङ् । लः परस्मैपदम् (१।४।९८)।तङानावत्मनेपदं (१।४।१००) ।शेषात् कर्तरि परस्मैपदम्(१।३।७८)।तिङ्स्त्रीणि त्रीणि प्रथममध्यमोत्तमाः (१।४।१००)। युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः(१।४।१०५)। तान्येकचवनद्विवचनबहुवचनान्येकशः(१।४।१०१)। बहुषु बहुवचनम् (१।४।२१)। भू थ।

तिङ् शित् सार्वधातुकम् (३।४।११३)। कर्तरि शप्(३।१।६८)। भू शप् थ।

हलन्त्यम्(१।३।३)। लशक्वतद्धिते(१।३।८)। भू अ थ।

तिङ्शित् सार्वधकुतम् (३।४।११३)। सार्वधतुकार्धधातुकयोः (७।३।८४)। अनेन इकः गुणवृद्धी स्यात्। अदेङ् गुणः(१।१।२)। स्थानेऽन्तरतमः (१।१।४९)। उपूपध्मानीया ओष्ठ्याः। ओदौतौ कण्ठ्यौष्ठ्यौ। इत्यनेन अकारस्य स्थाने ओकारः स्यात्। भो अ थ।

एचोऽयवायावः(६।१।७५)। भवथ।

भवामि

भू सत्तायाम् - इति धातुपाठेऽस्ति। भूवादयो धातवः (१।३।१)। भू।

वर्तमाने लट् (३।२।१२३)। लः कर्मणि च भावे चाकर्मकेभ्यः (३।४।६९)। अत्र 'कर्तरि' इत्यस्यनुवृतिरस्ति। भू लट्।

हलन्त्यम्(१।३।३)। उपदेशेऽजनुनासिक इत्(१।३।२)। तस्य लोपः(१।३।९)। भू ल् ।

लस्य (३।४।७७)। तिप् तस् झि सिप् थस् थ मिप्वस् मस् तातां झ थासाथां ध्वमिङ्वहि महिङ् (३।४।७८) । तिप्-तस्-झि,सिप्-थस्-थ,मिप्-वस्-मस्,त-आताम्-झ,थास्-आथाम्-ध्वम्,इट्-वहि-महिङ् । लः परस्मैपदम् (१।४।९८)।तङानावत्मनेपदं (१।४।१००) ।शेषात् कर्तरि परस्मैपदम्(१।३।७८)।तिङ्स्त्रीणि त्रीणि प्रथममध्यमोत्तमाः (१।४।१००)। अस्मद्युत्तमः(१।४।१०७)। तान्येकचवनद्विवचनबहुवचनान्येकशः(१।४।१०१)।द्वयेकयोर्द्विवचनैकवचने(१।४।२२)। भू मिप्।

तिङ्।शित् सार्वधातुकम् (३।४।११३)। कर्तरि शप् (३।१।६८)। भू शप् मिप्।

हलन्त्यम्(१।३।३)। लशक्वतद्धिते(१।३।८)। भू अ मि।

तिङ्शित् सार्वधकुतम् (३।४।११३)। सार्वधतुकार्धधातुकयोः (७।३।८४)। अनेन इकः गुणवृद्धी स्यात्। अदेङ् गुणः(१।१।२)। स्थानेऽन्तरतमः (१।१।४९)। उपूपध्मानीया ओष्ठ्याः। ओदौतौ कण्ठ्यौष्ठ्यौ। इत्यनेन अकारस्य स्थाने ओकारः स्यात्। भो अ मि।

एचोऽयवायावः(६।१।७५)। भव् अ मि।

यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् (१।४।१३)। अङ्गस्य(६।४।१)। तिङ् शित् सार्वधातुकम् (३।४।११३)। अतो दीर्घो यञि (७।३।१०१)।यञ् = य व र ल ञ म ङ ण न झ भ । भवामि।

भवावः

भू सत्तायाम् - इति धातुपाठेऽस्ति। भूवादयो धातवः (१।३।१)। भू।

वर्तमाने लट् (३।२।१२३)। लः कर्मणि च भावे चाकर्मकेभ्यः (३।४।६९)। अत्र 'कर्तरि' इत्यस्यनुवृतिरस्ति। भू लट्।

हलन्त्यम्(१।३।३)। उपदेशेऽजनुनासिक इत्(१।३।२)। तस्य लोपः(१।३।९)। भू ल् ।

लस्य (३।४।७७)। तिप् तस् झि सिप् थस् थ मिप्वस् मस् तातां झ थासाथां ध्वमिङ्वहि महिङ् (३।४।७८) । तिप्-तस्-झि,सिप्-थस्-थ,मिप्-वस्-मस्,त-आताम्-झ,थास्-आथाम्-ध्वम्,इट्-वहि-महिङ् । लः परस्मैपदम् (१।४।९८)।तङानावत्मनेपदं (१।४।१००) ।शेषात् कर्तरि परस्मैपदम्(१।३।७८)।तिङ्स्त्रीणि त्रीणि प्रथममध्यमोत्तमाः (१।४।१००)। अस्मद्युत्तमः(१।४।१०७)। तान्येकचवनद्विवचनबहुवचनान्येकशः(१।४।१०१)।द्वयेकयोर्द्विवचनैकवचने(१।४।२२)। भू वस्।

तिङ् शित् सार्वधातुकम्(३।४।११३)। कर्तरि शप्(३।१।६८)। भू शप् वस्।

हलन्त्यम् (१।३।३)। लशक्वतद्धिते(१।३।८)। न विभक्तौ तुस्माः (१।४।१)। अनेन सूत्रेण सकरस्य लोपः न स्यात्। भू अ वस्।

तिङ्शित् सार्वधकुतम् (३।४।११३)। सार्वधतुकार्धधातुकयोः (७।३।८४)। अनेन इकः गुणवृद्धी स्यात्। अदेङ् गुणः(१।१।२)। स्थानेऽन्तरतमः (१।१।४९)। उपूपध्मानीया ओष्ठ्याः। ओदौतौ कण्ठ्यौष्ठ्यौ। इत्यनेन अकारस्य स्थाने ओकारः स्यात्। भो अ वस्।

यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम्(१।४।१३)। अङ्गस्य(६।४।१)। तिङ्शित् सार्वधातुकम्। अतो दीर्घो यञि(७।३।१०१)। एचोऽयवायावः(६।१।७५)। भव् अा वस्।

ससजुषो रुः(८।२।६६)।उपदेशेऽजनुनासिक् इत्(१।३।२)। विरामोऽवसानम्(१।४।१०९)। खरवासनयोर्विसर्जनीयः(८।३।१५)।भवावः।

भवामः

भू सत्तायाम् - इति धातुपाठेऽस्ति। भूवादयो धातवः (१।३।१)। भू।

वर्तमाने लट् (३।२।१२३)। लः कर्मणि च भावे चाकर्मकेभ्यः (३।४।६९)। अत्र 'कर्तरि' इत्यस्यनुवृतिरस्ति। भू लट्।

हलन्त्यम्(१।३।३)। उपदेशेऽजनुनासिक इत्(१।३।२)। तस्य लोपः(१।३।९)। भू ल् ।

लस्य (३।४।७७)। तिप् तस् झि सिप् थस् थ मिप्वस् मस् तातां झ थासाथां ध्वमिङ्वहि महिङ् (३।४।७८) । तिप्-तस्-झि,सिप्-थस्-थ,मिप्-वस्-मस्,त-आताम्-झ,थास्-आथाम्-ध्वम्,इट्-वहि-महिङ् । लः परस्मैपदम् (१।४।९८)।तङानावत्मनेपदं (१।४।१००) ।शेषात् कर्तरि परस्मैपदम्(१।३।७८)।तिङ्स्त्रीणि त्रीणि प्रथममध्यमोत्तमाः (१।४।१००)। अस्मद्युत्तमः(१।४।१०७)। तान्येकचवनद्विवचनबहुवचनान्येकशः(१।४।१०१)। बहुषु बहुवचनम् (१।४।२१)। भू मस्।

तिङ्।शित् सार्वधातुकम्(३।४।११३)। कर्तरि शप्(३।१।६८)। भू शप् मस्।

हलन्त्यम्(१।३।३)। लशक्वतद्धिते(१।३।८)। न विभक्तौ तुस्माः(१।४।१)। अनेन सूत्रेण सकरस्य लोपः न स्यात्। भू अ मस्।

तिङ्शित् सार्वधकुतम् (३।४।११३)। सार्वधतुकार्धधातुकयोः (७।३।८४)। अनेन इकः गुणवृद्धी स्यात्। अदेङ् गुणः(१।१।२)। स्थानेऽन्तरतमः (१।१।४९)। उपूपध्मानीया ओष्ठ्याः। ओदौतौ कण्ठ्यौष्ठ्यौ। इत्यनेन अकारस्य स्थाने ओकारः स्यात्। भो अ मस्।

यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् (१।४।१३)। अङ्गस्य(६।४।१)। तिङ्शित् सार्वधातुकम्। अतो दीर्घो यञि (७।३।१०१)। यञ् = य व र ल ञ म ङ ण न झ भ। एचोऽयवायावः(६।१।७५)। भव् अा मस्।

ससजुषो रुः(८।२।६६)। उपदेशेऽजनुनासिक् इत्(१।३।२)। विरामोऽवसानम् (१।४।१०९)। खरवासनयोर्विसर्जनीयः(८।३।१५)। भवामः।

Tags: vyakarana