Ruminations

by Sandeep Nangia

दिव्धातोः लट्लकारे सिद्धिः

दीव्यति

दिवुँ क्रीडा-विजिगीषा-व्यवहार-द्युति-स्तुति-मोद-मद-स्वप्न-कान्ति-गतिषु - इति धातुपाठेऽस्ति। दिवुँ।

भूवादयो धातवः (१।३।१)। उपदेशेऽजनुनासिक इत्(१।३।२)। तस्य लोपः(१।३।९)। अदर्शनं लोपः(१।१।५९)। दिव् ।

वर्तमाने लट् (३।२।१२३) । लः कर्मणि च भावे चाकर्मकेभ्यः (३।४।६९)। अत्र 'कर्तरि' इत्यस्यनुवृतिरस्ति। दिव् लट्।

हलन्त्यम्(१।३।३)। उपदेशेऽजनुनासिक इत्(१।३।२)। तस्य लोपः(१।३।९)। दिव् ल् ।

लस्य (३।४।७७)। तिप् तस् झि सिप् थस् थ मिप्वस् मस् तातां झ थासाथां ध्वमिङ्वहि महिङ् (३।४।७८) । तिप्-तस्-झि,सिप्-थस्-थ,मिप्-वस्-मस्,त-आताम्-झ,थास्-आथाम्-ध्वम्,इट्-वहि-महिङ् । लः परस्मैपदम् (१।४।९८)।तङानावत्मनेपदं (१।४।१००) ।शेषात् कर्तरि परस्मैपदम्(१।३।७८)।तिङ्स्त्रीणि त्रीणि प्रथममध्यमोत्तमाः (१।४।१००)।शेषे प्रथमः(१।४।१०७)। तान्येकचवनद्विवचनबहुवचनान्येकशः(१।४।१०१)।द्वयेकयोर्द्विवचनैकवचने(१।४।२२) । दिव् तिप्।

तिङ् शित् सार्वधातुकम् (३।४।११३)। कर्तरि शप् (३।१।६८)। दिवादिभ्यः श्यन् (३।१।६९)। दिव् श्यन् तिप्।

हलन्त्यम् (१।३।३)। लशक्वतद्धिते (१।३।८)। दिव् य ति।

ह्रस्वं लघु (१।४।१०)। पुगन्तलघूपधस्य च (७।३।८६)। अलोऽन्त्यात् पूर्व उपधा(१।१।६४)। इत्येभ्य गुणः स्यात्। सार्वधातुकमपित् (१।२।४)। क्ङिति च (१।१।५)। इत्याभ्यां गुणः निषिद्ध्यते। हलि च (८।२।७७)। इत्यस्मिन् र्वोरुपधाया दीर्घः इकः इत्यनुवृतरस्ति। इत्यनेन उपधायाः दीर्घः स्यात्। दीव् य ति। दीव्यति

दीव्यतः

दिवुँ क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु - इति धातुपाठेऽस्ति। दिवुँ।

भूवादयो धातवः (१।३।१)। उपदेशेऽजनुनासिक इत्(१।३।२)। तस्य लोपः(१।३।९)। अदर्शनं लोपः(१।१।५९)। दिव् ।

वर्तमाने लट् (३।२।१२३) । लः कर्मणि च भावे चाकर्मकेभ्यः (३।४।६९)। अत्र 'कर्तरि' इत्यस्यनुवृतिरस्ति। दिव् लट्।

हलन्त्यम्(१।३।३)। उपदेशेऽजनुनासिक इत्(१।३।२)। तस्य लोपः(१।३।९)। दिव् ल् ।

लस्य (३।४।७७)। तिप् तस् झि सिप् थस् थ मिप्वस् मस् तातां झ थासाथां ध्वमिङ्वहि महिङ् (३।४।७८) । तिप्-तस्-झि,सिप्-थस्-थ,मिप्-वस्-मस्,त-आताम्-झ,थास्-आथाम्-ध्वम्,इट्-वहि-महिङ् । लः परस्मैपदम् (१।४।९८)।तङानावत्मनेपदं (१।४।१००) ।शेषात् कर्तरि परस्मैपदम्(१।३।७८)।तिङ्स्त्रीणि त्रीणि प्रथममध्यमोत्तमाः (१।४।१००)।शेषे प्रथमः(१।४।१०७)। तान्येकचवनद्विवचनबहुवचनान्येकशः(१।४।१०१)। द्वयेकयोर्द्विवचनैकवचने(१।४।२२)। दिव् तस्।

तिङ् शित् सार्वधातुकम्(३।४।११३)। कर्तरि शप्(३।१।६८)। दिवादिभ्यः श्यन् (३।१।६९)। दिव् श्यन् तस्।

हलन्त्यम्(१।३।३)। लशक्वतद्धिते(१।३।८)। न विभक्तौ तुस्माः(१।४।१)। अनेन सूत्रेण सकरस्य लोपः न स्यात्। दिव् य तस् ।

ह्रस्वं लघु (१।४।१०)। पुगन्तलघूपधस्य च (७।३।८६)। अलोऽन्त्यात् पूर्व उपधा(१।१।६४)। इत्येभ्य गुणः स्यात्। सार्वधातुकमपित् (१।२।४)। क्ङिति च (१।१।५)। इत्याभ्यां गुणः निषिद्ध्यते। हलि च (८।२।७७)। इत्यस्मिन् र्वोरुपधाया दीर्घः इकः इत्यनुवृतरस्ति। इत्यनेन उपधायाः दीर्घः स्यात्। दीव् य तस् ।

ससजुषो रुः(८।२।६६)। उपदेशेऽजनुनासिक् इत्(१।३।२)। विरामोऽवसानम्(१।४।१०९)। खरवासनयोर्विसर्जनीयः(८।३।१५)। दीव्यतः।

दीव्यन्ति

दिवुँ क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु - इति धातुपाठेऽस्ति। दिवुँ।

भूवादयो धातवः (१।३।१)। उपदेशेऽजनुनासिक इत्(१।३।२)। तस्य लोपः(१।३।९)। अदर्शनं लोपः(१।१।५९)। दिव् ।

वर्तमाने लट् (३।२।१२३) । लः कर्मणि च भावे चाकर्मकेभ्यः (३।४।६९)। अत्र 'कर्तरि' इत्यस्यनुवृतिरस्ति। दिव् लट्।

हलन्त्यम्(१।३।३)। उपदेशेऽजनुनासिक इत्(१।३।२)। तस्य लोपः(१।३।९)। दिव् ल् ।

लस्य(३।४।७७)। तिप् तस् झि सिप् थस् थ मिप्वस् मस् तातां झ थासाथां ध्वमिङ्वहि महिङ्(३।४।७८)।तिप्-तस्-झि, सिप्-थस्-थ, मिप्-वस्-मस् त-आताम्-झ, थास्-आथाम्-ध्वम्, इट्-वहि-महिङ्।लः परस्मैपदम्(१।४।९८)। तङानावत्मनेपदं(१।४।१००)। शेषात् कर्तरि परस्मैपदम्(१।३।७८)। तिङ्स्त्रीणि त्रीणि प्रथममध्यमोत्तमाः(१।४।१००)। शेषे प्रथमः(१।४।१०७)। तान्येकचवनद्विवचनबहुवचनान्येकशः(१।४।१०१)। बहुषु बहुवचनम् (१।४।२१)। दिव् झि।

तिङ्।शित् सार्वधातुकम्(३।४।११३)। कर्तरि शप्(३।१।६८)। दिवादिभ्यः श्यन् (३।१।६९)। दिव् श्यन् झि।

यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम्(१।४।१३)। झोऽन्तः(७।१।३)। दिव् श्यन् अन्ति।

हलन्त्यम्(१।३।३)। लशक्वतद्धिते(१।३।८)। दिव् य अन्ति।

ह्रस्वं लघु (१।४।१०)। पुगन्तलघूपधस्य च (७।३।८६)। अलोऽन्त्यात् पूर्व उपधा(१।१।६४)। इत्येभ्य गुणः स्यात्। सार्वधातुकमपित् (१।२।४)। क्ङिति च (१।१।५)। इत्याभ्यां गुणः निषिद्ध्यते। हलि च (८।२।७७)। इत्यस्मिन् र्वोरुपधाया दीर्घः इकः इत्यनुवृतरस्ति। इत्यनेन उपधायाः दीर्घः स्यात्। दीव् य अन्ति।

अतो गुणे(६।१।९४)। अपदान्तात् अतः गुणे एकः पूर्वपरयोः पररूपं स्यात्। दीव्यन्ति।

दीव्यसि

दिवुँ क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु - इति धातुपाठेऽस्ति। दिवुँ।

भूवादयो धातवः (१।३।१)। उपदेशेऽजनुनासिक इत्(१।३।२)। तस्य लोपः(१।३।९)। अदर्शनं लोपः(१।१।५९)। दिव् ।

वर्तमाने लट् (३।२।१२३) । लः कर्मणि च भावे चाकर्मकेभ्यः (३।४।६९)। अत्र 'कर्तरि' इत्यस्यनुवृतिरस्ति। दिव् लट्।

हलन्त्यम्(१।३।३)। उपदेशेऽजनुनासिक इत्(१।३।२)। तस्य लोपः(१।३।९)। दिव् ल् ।

लस्य (३।४।७७)। तिप् तस् झि सिप् थस् थ मिप्वस् मस् तातां झ थासाथां ध्वमिङ्वहि महिङ् (३।४।७८) । तिप्-तस्-झि,सिप्-थस्-थ,मिप्-वस्-मस्,त-आताम्-झ,थास्-आथाम्-ध्वम्,इट्-वहि-महिङ् । लः परस्मैपदम् (१।४।९८)।तङानावत्मनेपदं (१।४।१००) ।शेषात् कर्तरि परस्मैपदम्(१।३।७८)।तिङ्स्त्रीणि त्रीणि प्रथममध्यमोत्तमाः (१।४।१००)। युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः(१।४।१०५)। तान्येकचवनद्विवचनबहुवचनान्येकशः(१।४।१०१)। द्वयेकयोर्द्विवचनैकवचने(१।४।२२)। दिव् सिप्।

तिङ्।शित् सार्वधातुकम्(३।४।११३)। कर्तरि शप्(३।१।६८)। दिवादिभ्यः श्यन् (३।१।६९)।दिव् श्यन् सिप्।

हलन्त्यम्(१।३।३)। लशक्वतद्धिते(१।३।८)। दिव् य सि।

ह्रस्वं लघु (१।४।१०)। पुगन्तलघूपधस्य च (७।३।८६)। अलोऽन्त्यात् पूर्व उपधा(१।१।६४)। इत्येभ्यः गुणः स्यात्। सार्वधातुकमपित् (१।२।४)। क्ङिति च (१।१।५)। इत्याभ्यां गुणः निषिद्ध्यते। हलि च (८।२।७७)। इत्यस्मिन् र्वोरुपधाया दीर्घः इकः इत्यनुवृतरस्ति। इत्यनेन उपधायाः दीर्घः स्यात्। दीव्यसि।

दीव्यथः

दिवुँ क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु - इति धातुपाठेऽस्ति। दिवुँ।

भूवादयो धातवः (१।३।१)। उपदेशेऽजनुनासिक इत्(१।३।२)। तस्य लोपः(१।३।९)। अदर्शनं लोपः(१।१।५९)। दिव् ।

वर्तमाने लट् (३।२।१२३) । लः कर्मणि च भावे चाकर्मकेभ्यः (३।४।६९)। अत्र 'कर्तरि' इत्यस्यनुवृतिरस्ति। दिव् लट्।

हलन्त्यम्(१।३।३)। उपदेशेऽजनुनासिक इत्(१।३।२)। तस्य लोपः(१।३।९)। दिव् ल् ।

लस्य (३।४।७७)। तिप् तस् झि सिप् थस् थ मिप्वस् मस् तातां झ थासाथां ध्वमिङ्वहि महिङ् (३।४।७८) । तिप्-तस्-झि,सिप्-थस्-थ,मिप्-वस्-मस्,त-आताम्-झ,थास्-आथाम्-ध्वम्,इट्-वहि-महिङ् । लः परस्मैपदम् (१।४।९८)।तङानावत्मनेपदं (१।४।१००) ।शेषात् कर्तरि परस्मैपदम्(१।३।७८)।तिङ्स्त्रीणि त्रीणि प्रथममध्यमोत्तमाः (१।४।१००)। युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः(१।४।१०५)। तान्येकचवनद्विवचनबहुवचनान्येकशः(१।४।१०१)। द्वयेकयोर्द्विवचनैकवचने(१।४।२२)। दिव् थस्।

तिङ्।शित् सार्वधातुकम्(३।४।११३)। कर्तरि शप्(३।१।६८)। दिवादिभ्यः श्यन् (३।१।६९)।दिव् श्यन् थस्।

हलन्त्यम्(१।३।३)। लशक्वतद्धिते(१।३।८)। न विभक्तौ तुस्माः(१।४।१)। अनेन सूत्रेण सकारस्य लोपः न स्यात्। दिव् य थस्।

ह्रस्वं लघु (१।४।१०)। पुगन्तलघूपधस्य च (७।३।८६)। अलोऽन्त्यात् पूर्व उपधा(१।१।६४)। इत्येभ्य गुणः स्यात्। सार्वधातुकमपित् (१।२।४)। क्ङिति च (१।१।५)। इत्याभ्यां गुणः निषिद्ध्यते। हलि च (८।२।७७)। इत्यस्मिन् र्वोरुपधाया दीर्घः इकः इत्यनुवृतरस्ति। इत्यनेन उपधायाः दीर्घः स्यात्। दीव् य थस्।

ससजुषो रुः(८।२।६६)। उपदेशेऽजनुनासिक् इत्(१।३।२)। विरामोऽवसानम्(१।४।१०९)। खरवासनयोर्विसर्जनीयः(८।३।१५)। दीव्यथः।

दीव्यथ

दिवुँ क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु - इति धातुपाठेऽस्ति। दिवुँ।

भूवादयो धातवः (१।३।१)। उपदेशेऽजनुनासिक इत्(१।३।२)। तस्य लोपः(१।३।९)। अदर्शनं लोपः(१।१।५९)। दिव् ।

वर्तमाने लट् (३।२।१२३) । लः कर्मणि च भावे चाकर्मकेभ्यः (३।४।६९)। अत्र 'कर्तरि' इत्यस्यनुवृतिरस्ति। दिव् लट्।

हलन्त्यम्(१।३।३)। उपदेशेऽजनुनासिक इत्(१।३।२)। तस्य लोपः(१।३।९)। दिव् ल् ।

लस्य (३।४।७७)। तिप् तस् झि सिप् थस् थ मिप्वस् मस् तातां झ थासाथां ध्वमिङ्वहि महिङ् (३।४।७८) । तिप्-तस्-झि,सिप्-थस्-थ,मिप्-वस्-मस्,त-आताम्-झ,थास्-आथाम्-ध्वम्,इट्-वहि-महिङ् । लः परस्मैपदम् (१।४।९८)।तङानावत्मनेपदं (१।४।१००) ।शेषात् कर्तरि परस्मैपदम्(१।३।७८)।तिङ्स्त्रीणि त्रीणि प्रथममध्यमोत्तमाः (१।४।१००)। युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः(१।४।१०५)। तान्येकचवनद्विवचनबहुवचनान्येकशः(१।४।१०१)। बहुषु बहुवचनम् (१।४।२१)। दिव् थ।

तिङ् शित् सार्वधातुकम् (३।४।११३)। कर्तरि शप्(३।१।६८)। दिवादिभ्यः श्यन् (३।१।६९)। दिव् श्यन् थ।

हलन्त्यम्(१।३।३)। लशक्वतद्धिते(१।३।८)। दिव् य थ।

ह्रस्वं लघु (१।४।१०)। पुगन्तलघूपधस्य च (७।३।८६)। अलोऽन्त्यात् पूर्व उपधा(१।१।६४)। इत्येभ्य गुणः स्यात्। सार्वधातुकमपित् (१।२।४)। क्ङिति च (१।१।५)। इत्याभ्यां गुणः निषिद्ध्यते। हलि च (८।२।७७)। इत्यस्मिन् र्वोरुपधाया दीर्घः इकः इत्यनुवृतरस्ति। इत्यनेन उपधायाः दीर्घः स्यात्। दीव्यथ।

दीव्यामि

दिवुँ क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु - इति धातुपाठेऽस्ति। दिवुँ।

भूवादयो धातवः (१।३।१)। उपदेशेऽजनुनासिक इत्(१।३।२)। तस्य लोपः(१।३।९)। अदर्शनं लोपः(१।१।५९)। दिव् ।

वर्तमाने लट् (३।२।१२३) । लः कर्मणि च भावे चाकर्मकेभ्यः (३।४।६९)। अत्र 'कर्तरि' इत्यस्यनुवृतिरस्ति। दिव् लट्।

हलन्त्यम्(१।३।३)। उपदेशेऽजनुनासिक इत्(१।३।२)। तस्य लोपः(१।३।९)। दिव् ल् ।

लस्य (३।४।७७)। तिप् तस् झि सिप् थस् थ मिप्वस् मस् तातां झ थासाथां ध्वमिङ्वहि महिङ् (३।४।७८) । तिप्-तस्-झि,सिप्-थस्-थ,मिप्-वस्-मस्,त-आताम्-झ,थास्-आथाम्-ध्वम्,इट्-वहि-महिङ् । लः परस्मैपदम् (१।४।९८)।तङानावत्मनेपदं (१।४।१००) ।शेषात् कर्तरि परस्मैपदम्(१।३।७८)।तिङ्स्त्रीणि त्रीणि प्रथममध्यमोत्तमाः (१।४।१००)। अस्मद्युत्तमः(१।४।१०७)। तान्येकचवनद्विवचनबहुवचनान्येकशः(१।४।१०१)।द्वयेकयोर्द्विवचनैकवचने(१।४।२२)। दिव् मिप्।

तिङ्।शित् सार्वधातुकम् (३।४।११३)। कर्तरि शप् (३।१।६८)। दिवादिभ्यः श्यन् (३।१।६९)। दिव् श्यन् मिप्।

हलन्त्यम्(१।३।३)। लशक्वतद्धिते(१।३।८)। दिव् य मि।

ह्रस्वं लघु (१।४।१०)। पुगन्तलघूपधस्य च (७।३।८६)। अलोऽन्त्यात् पूर्व उपधा(१।१।६४)। इत्येभ्य गुणः स्यात्। सार्वधातुकमपित् (१।२।४)। क्ङिति च (१।१।५)। इत्याभ्यां गुणः निषिद्ध्यते। हलि च (८।२।७७)। इत्यस्मिन् र्वोरुपधाया दीर्घः इकः इत्यनुवृतरस्ति। इत्यनेन उपधायाः दीर्घः स्यात्। दीव् य मि।

यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् (१।४।१३)। अङ्गस्य(६।४।१)। तिङ् शित् सार्वधातुकम् (३।४।११३)। अतो दीर्घो यञि (७।३।१०१)।यञ् = य व र ल ञ म ङ ण न झ भ । दीव्यामि।

दीव्यावः

दिवुँ क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु - इति धातुपाठेऽस्ति। दिवुँ।

भूवादयो धातवः (१।३।१)। उपदेशेऽजनुनासिक इत्(१।३।२)। तस्य लोपः(१।३।९)। अदर्शनं लोपः(१।१।५९)। दिव् ।

वर्तमाने लट् (३।२।१२३) । लः कर्मणि च भावे चाकर्मकेभ्यः (३।४।६९)। अत्र 'कर्तरि' इत्यस्यनुवृतिरस्ति। दिव् लट्।

हलन्त्यम्(१।३।३)। उपदेशेऽजनुनासिक इत्(१।३।२)। तस्य लोपः(१।३।९)। दिव् ल् ।

लस्य (३।४।७७)। तिप् तस् झि सिप् थस् थ मिप्वस् मस् तातां झ थासाथां ध्वमिङ्वहि महिङ् (३।४।७८) । तिप्-तस्-झि,सिप्-थस्-थ,मिप्-वस्-मस्,त-आताम्-झ,थास्-आथाम्-ध्वम्,इट्-वहि-महिङ् । लः परस्मैपदम् (१।४।९८)।तङानावत्मनेपदं (१।४।१००) ।शेषात् कर्तरि परस्मैपदम्(१।३।७८)।तिङ्स्त्रीणि त्रीणि प्रथममध्यमोत्तमाः (१।४।१००)। अस्मद्युत्तमः(१।४।१०७)। तान्येकचवनद्विवचनबहुवचनान्येकशः(१।४।१०१)।द्वयेकयोर्द्विवचनैकवचने(१।४।२२)। दिव् वस्।

तिङ् शित् सार्वधातुकम्(३।४।११३)। कर्तरि शप्(३।१।६८)। दिवादिभ्यः श्यन् (३।१।६९)। दिव् श्यन् वस्।

हलन्त्यम् (१।३।३)। लशक्वतद्धिते(१।३।८)। न विभक्तौ तुस्माः (१।४।१)। अनेन सूत्रेण सकरस्य लोपः न स्यात्। दिव् य वस्।

ह्रस्वं लघु (१।४।१०)। पुगन्तलघूपधस्य च (७।३।८६)। अलोऽन्त्यात् पूर्व उपधा(१।१।६४)। इत्येभ्य गुणः स्यात्। सार्वधातुकमपित् (१।२।४)। क्ङिति च (१।१।५)। इत्याभ्यां गुणः निषिद्ध्यते। हलि च (८।२।७७)। इत्यस्मिन् र्वोरुपधाया दीर्घः इकः इत्यनुवृतरस्ति। इत्यनेन उपधायाः दीर्घः स्यात्। दीव् य वस्।

यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम्(१।४।१३)। अङ्गस्य(६।४।१)। तिङ्शित् सार्वधातुकम्। अतो दीर्घो यञि(७।३।१०१)। दीव्यावस्।

ससजुषो रुः(८।२।६६)। उपदेशेऽजनुनासिक् इत्(१।३।२)। विरामोऽवसानम्(१।४।१०९)। खरवासनयोर्विसर्जनीयः(८।३।१५)। यञ् = य व र ल ञ म ङ ण न झ भ। दीव्यावः।

दीव्यामः

दिवुँ क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु - इति धातुपाठेऽस्ति। दिवुँ।

भूवादयो धातवः (१।३।१)। उपदेशेऽजनुनासिक इत्(१।३।२)। तस्य लोपः(१।३।९)। अदर्शनं लोपः(१।१।५९)। दिव् ।

वर्तमाने लट् (३।२।१२३) । लः कर्मणि च भावे चाकर्मकेभ्यः (३।४।६९)। अत्र 'कर्तरि' इत्यस्यनुवृतिरस्ति। दिव् लट्।

हलन्त्यम्(१।३।३)। उपदेशेऽजनुनासिक इत्(१।३।२)। तस्य लोपः(१।३।९)। दिव् ल् ।

लस्य (३।४।७७)। तिप् तस् झि सिप् थस् थ मिप्वस् मस् तातां झ थासाथां ध्वमिङ्वहि महिङ् (३।४।७८) । तिप्-तस्-झि,सिप्-थस्-थ,मिप्-वस्-मस्,त-आताम्-झ,थास्-आथाम्-ध्वम्,इट्-वहि-महिङ् । लः परस्मैपदम् (१।४।९८)।तङानावत्मनेपदं (१।४।१००) ।शेषात् कर्तरि परस्मैपदम्(१।३।७८)।तिङ्स्त्रीणि त्रीणि प्रथममध्यमोत्तमाः (१।४।१००)। अस्मद्युत्तमः(१।४।१०७)। तान्येकचवनद्विवचनबहुवचनान्येकशः(१।४।१०१)। बहुषु बहुवचनम् (१।४।२१)। दिव् मस्।

तिङ्।शित् सार्वधातुकम्(३।४।११३)। कर्तरि शप्(३।१।६८)। दिवादिभ्यः श्यन् (३।१।६९)। दिव् श्यन् मस्।

हलन्त्यम्(१।३।३)। लशक्वतद्धिते(१।३।८)। न विभक्तौ तुस्माः(१।४।१)। अनेन सूत्रेण सकारस्य लोपः न स्यात्। दिव् य मस्।

ह्रस्वं लघु (१।४।१०)। पुगन्तलघूपधस्य च (७।३।८६)। अलोऽन्त्यात् पूर्व उपधा(१।१।६४)। इत्येभ्य गुणः स्यात्। सार्वधातुकमपित् (१।२।४)। क्ङिति च (१।१।५)। इत्याभ्यां गुणः निषिद्ध्यते। हलि च (८।२।७७)। इत्यस्मिन् र्वोरुपधाया दीर्घः इकः इत्यनुवृतरस्ति। इत्यनेन उपधायाः दीर्घः स्यात्। दीव् य मस्।

यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् (१।४।१३)। अङ्गस्य(६।४।१)। तिङ्शित् सार्वधातुकम्(३।४।११३)। अतो दीर्घो यञि (७।३।१०१)। यञ् = य व र ल ञ म ङ ण न झ भ। दीव्यामस्।

ससजुषो रुः(८।२।६६)। उपदेशेऽजनुनासिक् इत्(१।३।२)। विरामोऽवसानम् (१।४।१०९)। खरवासनयोर्विसर्जनीयः(८।३।१५)। दीव्यामः।

Tags: vyakarana