Ruminations

by Sandeep Nangia

Kaivalyashtakam: the Eight Verses on Uniqueness

कैवल्याष्टकम्

मधुरं मधुरेभ्यो मङ्गलेभ्योऽपि मङ्गलम् ।
पावनं पावनेभ्योऽपि हरेर्नामैव केवलम् ॥१॥

Sweeter than the sweet, and auspicious than the auspicious, purer than the pure, indeed, is Lord's name. Thus, indeed is the Lord's name unique.

मधुरम् Sweet मधुरेभ्यः than the sweet मङ्गलेभ्यः than the auspicious अपि also मङ्गलम् auspicious पावनम् pure पावनेभ्यः than the pure अपि also हरेः Lord's नाम name एव indeed केवलम् unique


आब्रह्मस्तम्बपर्यन्तं सर्वं मायामयं जगत् ।
सत्यं सत्यं पुनः सत्यं हरेर्नामैव केवलम् ॥२॥

From Brahma to a clump of grass, everything in the world is filled with maya. Only thing and I say again and again that only Lord's name is true. Thus indeed is the Lord's name unique.

आ-ब्रह्म-स्तम्ब-पर्यन्तम् From Brahma to a stump of grass सर्वम् all माया-मयम् is filled with Maya जगत् world सत्यम् true सत्यम् true पुनः again सत्यम् true हरेः Lord's नाम name एव indeed केवलम् unique


स गुरुः स पिता चापि सा माता बान्धवोऽपि सः ।
शिक्षयेच्चेत्सदा स्मर्तुं हरेर्नामैव केवलम् ॥३॥

He is the teacher, he is the father and also the mother and so is also a relative who teaches one to always remember only the Lord. Thus indeed is the Lord's name unique.

स He गुरुः Guru, Spiritual teacher स He पिता Father च and अपि also सा She माता mother बान्धवः relatives अपि also सः he शिक्षयेत् teaches चेत् if सदा always स्मर्तुम् to remember हरेः Lord's नाम name एव indeed केवलम् unique


निःश्वासे न हि विश्वासः कदा रुद्धो भविष्यति ।
कीर्तनीयमतो बाल्याद्धरेर्नामैव केवलम् ॥४॥

There is no certainty when the breath will be obstructed. Therefore, one should recite the Lord's name from the childhood itself. Thus, unique indeed is the Lord's name.

निःश्वासे on the breath न no हि indeed विश्वासः certainty कदा when रुद्धः obstructed भविष्यति will happen कीर्तनीयम् should recite अतः therefore बाल्यात् from the childhood हरेः Lord's नाम name एव indeed केवलम् unique


हरिः सदा वसेत्तत्र यत्र भागवता जनाः ।
गायन्ति भक्तिभावेन हरेर्नामैव केवलम् ॥५॥

The Lord always stays where his devotees sing the Lord's name with devotion to Him. Thus, indeed is the name of the Lord unique.

हरिः Lord (Vishnu) सदा always वसेत् stays तत्र there यत्र where भागवताः devotees of the Lord जनाः गायन्ति sing भक्ति-भावेन with devotion हरेः Lord's नाम name एव indeed केवलम् unique


अहो दुःखं महादुःखं दुःखाद् दुःखतरं यतः ।
काचार्थं विस्मृतं रत्नं हरेर्नामैव केवलम् ॥६॥

Ohh! It is sad, very sad, sadder than the saddest that for the sake of glass, the jewel of the Lord's name has been forgotten. Thus, indeed is the name of the Lord unique.

अहो Ohh! दुःखम् sad महा-दुःखम् very sad दुःखात् than the sad दुःख-तरम् sadder यतः because काच-अर्थम् for the sake of glass विस्मृतम् forgotten रत्नम् jewel हरेः Lord's नाम name एव indeed केवलम् unique


दीयतां दीयतां कर्णो नीयतां नीयतां वचः ।
गीयतां गीयतां नित्यं हरेर्नामैव केवलम् ॥७॥

Give, again give your ears to the Lord's name. Speak, again speak the Lord's name. Sing, again sing always the Lord's name. Thus, indeed is the name of the Lord unique.

दीयताम् give दीयताम् give कर्णः ear नीयताम् take नीयताम् take वचः speech गीयताम् sing गीयताम् sing नित्यम् always हरेः Lord's नाम name एव indeed केवलम् unique


तृणीकृत्य जगत्सर्वं राजते सकलोपरि ।
चिदानन्दमयं शुद्धं हरेर्नामैव केवलम् ॥८॥

The Lord's name rules over the whole of the world as if the whole world is a mere straw. His name is filled with consciousness, bliss and is pure. Thus, indeed is His name unique.

तृणी-कृत्य taking it to be a mere straw जगत्-सर्वम् whole of the world राजते rules सकल-उपरि over all चित्-आनन्द-मयम् filled with consciousness and bliss शुद्धम् pure हरेः Lord's नाम name एव indeed केवलम् unique


इति कैवल्याष्टकं सम्पूर्णम्

Thus end the eight verses about the uniqueness.

इति Thus, before this कैवल्य-अष्टकम् the eight verses of uniqueness सम्पूर्णम् completed

Tags: stotra