Ruminations

by Sandeep Nangia

पठ्धातोः लट्लकारे सिद्धिः

पठति

पठँ व्यक्तायां वाचि - इति धातुपाठेऽस्ति। पठँ।

भूवादयो धातवः (१।३।१)। उपदेशेऽजनुनासिक इत्(१।३।२)। तस्य लोपः(१।३।९)। अदर्शनं लोपः(१।१।५९)। पठ् ।

वर्तमाने लट् (३।२।१२३) । लः कर्मणि च भावे चाकर्मकेभ्यः (३।४।६९)। अत्र 'कर्तरि' इत्यस्यनुवृतिरस्ति। पठ् लट्।

हलन्त्यम्(१।३।३)। उपदेशेऽजनुनासिक इत्(१।३।२)। तस्य लोपः(१।३।९)। पठ् ल् ।

लस्य (३।४।७७)। तिप् तस् झि सिप् थस् थ मिप्वस् मस् तातां झ थासाथां ध्वमिङ्वहि महिङ् (३।४।७८) । तिप्-तस्-झि,सिप्-थस्-थ,मिप्-वस्-मस्,त-आताम्-झ,थास्-आथाम्-ध्वम्,इट्-वहि-महिङ् । लः परस्मैपदम् (१।४।९८)।तङानावत्मनेपदं (१।४।१००) ।शेषात् कर्तरि परस्मैपदम्(१।३।७८)।तिङ्स्त्रीणि त्रीणि प्रथममध्यमोत्तमाः (१।४।१००)।शेषे प्रथमः(१।४।१०७)। तान्येकचवनद्विवचनबहुवचनान्येकशः(१।४।१०१)।द्वयेकयोर्द्विवचनैकवचने(१।४।२२) । पठ् तिप्।

तिङ् शित् सार्वधातुकम् (३।४।११३)। कर्तरि शप् (३।१।६८) । पठ् शप् तिप्।

हलन्त्यम् (१।३।३)। लशक्वतद्धिते (१।३।८)। पठ् अ ति। पठति।

पठतः

पठँ व्यक्तायां वाचि - इति धातुपाठेऽस्ति। पठँ।

भूवादयो धातवः (१।३।१)। उपदेशेऽजनुनासिक इत्(१।३।२)। तस्य लोपः(१।३।९)। अदर्शनं लोपः(१।१।५९)। पठ् ।

वर्तमाने लट् (३।२।१२३)। लः कर्मणि च भावे चाकर्मकेभ्यः (३।४।६९)। अत्र 'कर्तरि' इत्यस्यनुवृतिरस्ति। पठ् लट्।

हलन्त्यम्(१।३।३)। उपदेशेऽजनुनासिक इत्(१।३।२)। तस्य लोपः(१।३।९)। पठ् ल् ।

लस्य (३।४।७७)। तिप् तस् झि सिप् थस् थ मिप्वस् मस् तातां झ थासाथां ध्वमिङ्वहि महिङ् (३।४।७८) । तिप्-तस्-झि,सिप्-थस्-थ,मिप्-वस्-मस्,त-आताम्-झ,थास्-आथाम्-ध्वम्,इट्-वहि-महिङ् । लः परस्मैपदम् (१।४।९८)।तङानावत्मनेपदं (१।४।१००) ।शेषात् कर्तरि परस्मैपदम्(१।३।७८)।तिङ्स्त्रीणि त्रीणि प्रथममध्यमोत्तमाः (१।४।१००)।शेषे प्रथमः(१।४।१०७)। तान्येकचवनद्विवचनबहुवचनान्येकशः(१।४।१०१)। द्वयेकयोर्द्विवचनैकवचने(१।४।२२)। पठ् तस्।

तिङ् शित् सार्वधातुकम्(३।४।११३)। कर्तरि शप्(३।१।६८)। पठ् शप् तस्।

हलन्त्यम्(१।३।३)। लशक्वतद्धिते(१।३।८)। न विभक्तौ तुस्माः(१।४।१)। अनेन सूत्रेण सकरस्य लोपः न स्यात्। पठ् अ तस् ।

ससजुषो रुः(८।२।६६)। उपदेशेऽजनुनासिक् इत्(१।३।२)। विरामोऽवसानम्(१।४।१०९)। खरवासनयोर्विसर्जनीयः(८।३।१५)। पठतः।

पठन्ति

पठँ व्यक्तायां वाचि - इति धातुपाठेऽस्ति। पठँ।

भूवादयो धातवः (१।३।१)। उपदेशेऽजनुनासिक इत्(१।३।२)। तस्य लोपः(१।३।९)। अदर्शनं लोपः(१।१।५९)। पठ् ।

वर्तमाने लट् (३।२।१२३) । लः कर्मणि च भावे चाकर्मकेभ्यः (३।४।६९)। अत्र 'कर्तरि' इत्यस्यनुवृतिरस्ति। पठ् लट्।

हलन्त्यम्(१।३।३)। उपदेशेऽजनुनासिक इत्(१।३।२)। तस्य लोपः(१।३।९)। पठ् ल् ।

लस्य(३।४।७७)। तिप् तस् झि सिप् थस् थ मिप्वस् मस् तातां झ थासाथां ध्वमिङ्वहि महिङ्(३।४।७८)।तिप्-तस्-झि, सिप्-थस्-थ, मिप्-वस्-मस् त-आताम्-झ, थास्-आथाम्-ध्वम्, इट्-वहि-महिङ्।लः परस्मैपदम्(१।४।९८)। तङानावत्मनेपदं(१।४।१००)। शेषात् कर्तरि परस्मैपदम्(१।३।७८)। तिङ्स्त्रीणि त्रीणि प्रथममध्यमोत्तमाः(१।४।१००)। शेषे प्रथमः(१।४।१०७)। तान्येकचवनद्विवचनबहुवचनान्येकशः(१।४।१०१)। बहुषु बहुवचनम् (१।४।२१)। पठ् शप् झि।

तिङ्।शित् सार्वधातुकम्(३।४।११३)। कर्तरि शप्(३।१।६८)। पठ् शप् झि।

यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम्(१।४।१३)। झोऽन्तः(७।१।३)। पठ् शप् अन्ति।

हलन्त्यम्(१।३।३)। लशक्वतद्धिते(१।३।८)। पठ् अ अन्ति।

अतो गुणे(६।१।९४)। अपदान्तात् अतः गुणे एकः पूर्वपरयोः पररूपं स्यात्। पठन्ति।

पठसि

पठँ व्यक्तायां वाचि - इति धातुपाठेऽस्ति। पठँ।

भूवादयो धातवः (१।३।१)। उपदेशेऽजनुनासिक इत्(१।३।२)। तस्य लोपः(१।३।९)। अदर्शनं लोपः(१।१।५९)। पठ् ।

वर्तमाने लट् (३।२।१२३) । लः कर्मणि च भावे चाकर्मकेभ्यः (३।४।६९)। अत्र 'कर्तरि' इत्यस्यनुवृतिरस्ति। पठ् लट्।

हलन्त्यम्(१।३।३)। उपदेशेऽजनुनासिक इत्(१।३।२)। तस्य लोपः(१।३।९)। पठ् ल् ।

लस्य (३।४।७७)। तिप् तस् झि सिप् थस् थ मिप्वस् मस् तातां झ थासाथां ध्वमिङ्वहि महिङ् (३।४।७८) । तिप्-तस्-झि,सिप्-थस्-थ,मिप्-वस्-मस्,त-आताम्-झ,थास्-आथाम्-ध्वम्,इट्-वहि-महिङ् । लः परस्मैपदम् (१।४।९८)।तङानावत्मनेपदं (१।४।१००) ।शेषात् कर्तरि परस्मैपदम्(१।३।७८)।तिङ्स्त्रीणि त्रीणि प्रथममध्यमोत्तमाः (१।४।१००)। युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः(१।४।१०५)। तान्येकचवनद्विवचनबहुवचनान्येकशः(१।४।१०१)। द्वयेकयोर्द्विवचनैकवचने(१।४।२२)। पठ् सिप्।

तिङ्।शित् सार्वधातुकम्(३।४।११३)। कर्तरि शप्(३।१।६८)। पठ् शप् सिप्।

हलन्त्यम्(१।३।३)। लशक्वतद्धिते(१।३।८)। पठ् अ सि। पठसि।

पठथः

पठँ व्यक्तायां वाचि - इति धातुपाठेऽस्ति। पठँ।

भूवादयो धातवः (१।३।१)। उपदेशेऽजनुनासिक इत्(१।३।२)। तस्य लोपः(१।३।९)। अदर्शनं लोपः(१।१।५९)। पठ् ।

वर्तमाने लट् (३।२।१२३) । लः कर्मणि च भावे चाकर्मकेभ्यः (३।४।६९)। अत्र 'कर्तरि' इत्यस्यनुवृतिरस्ति। पठ् लट्।

हलन्त्यम्(१।३।३)। उपदेशेऽजनुनासिक इत्(१।३।२)। तस्य लोपः(१।३।९)। पठ् ल् ।

लस्य (३।४।७७)। तिप् तस् झि सिप् थस् थ मिप्वस् मस् तातां झ थासाथां ध्वमिङ्वहि महिङ् (३।४।७८) । तिप्-तस्-झि,सिप्-थस्-थ,मिप्-वस्-मस्,त-आताम्-झ,थास्-आथाम्-ध्वम्,इट्-वहि-महिङ् । लः परस्मैपदम् (१।४।९८)।तङानावत्मनेपदं (१।४।१००) ।शेषात् कर्तरि परस्मैपदम्(१।३।७८)।तिङ्स्त्रीणि त्रीणि प्रथममध्यमोत्तमाः (१।४।१००)। युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः(१।४।१०५)। तान्येकचवनद्विवचनबहुवचनान्येकशः(१।४।१०१)। द्वयेकयोर्द्विवचनैकवचने(१।४।२२)। पठ् थस्।

तिङ्।शित् सार्वधातुकम्(३।४।११३)। कर्तरि शप्(३।१।६८)।पठ् शप् थस्।

हलन्त्यम्(१।३।३)। लशक्वतद्धिते(१।३।८)। न विभक्तौ तुस्माः(१।४।१)। अनेन सूत्रेण सकारस्य लोपः न स्यात्। पठ् अ थस्।

ससजुषो रुः(८।२।६६)। उपदेशेऽजनुनासिक् इत्(१।३।२)। विरामोऽवसानम्(१।४।१०९)। खरवासनयोर्विसर्जनीयः(८।३।१५)। पठथः।

पठथ

पठँ व्यक्तायां वाचि - इति धातुपाठेऽस्ति। पठँ।

भूवादयो धातवः (१।३।१)। उपदेशेऽजनुनासिक इत्(१।३।२)। तस्य लोपः(१।३।९)। अदर्शनं लोपः(१।१।५९)। पठ् ।

वर्तमाने लट् (३।२।१२३) । लः कर्मणि च भावे चाकर्मकेभ्यः (३।४।६९)। अत्र 'कर्तरि' इत्यस्यनुवृतिरस्ति। पठ् लट्।

हलन्त्यम्(१।३।३)। उपदेशेऽजनुनासिक इत्(१।३।२)। तस्य लोपः(१।३।९)। पठ् ल् ।

लस्य (३।४।७७)। तिप् तस् झि सिप् थस् थ मिप्वस् मस् तातां झ थासाथां ध्वमिङ्वहि महिङ् (३।४।७८) । तिप्-तस्-झि,सिप्-थस्-थ,मिप्-वस्-मस्,त-आताम्-झ,थास्-आथाम्-ध्वम्,इट्-वहि-महिङ् । लः परस्मैपदम् (१।४।९८)।तङानावत्मनेपदं (१।४।१००) ।शेषात् कर्तरि परस्मैपदम्(१।३।७८)।तिङ्स्त्रीणि त्रीणि प्रथममध्यमोत्तमाः (१।४।१००)। युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः(१।४।१०५)। तान्येकचवनद्विवचनबहुवचनान्येकशः(१।४।१०१)। बहुषु बहुवचनम् (१।४।२१)। पठ् थ।

तिङ् शित् सार्वधातुकम् (३।४।११३)। कर्तरि शप्(३।१।६८)। पठ् शप् थ।

हलन्त्यम्(१।३।३)। लशक्वतद्धिते(१।३।८)। पठ् अ थ। पठथ।

पठामि

पठँ व्यक्तायां वाचि - इति धातुपाठेऽस्ति। पठँ।

भूवादयो धातवः (१।३।१)। उपदेशेऽजनुनासिक इत्(१।३।२)। तस्य लोपः(१।३।९)। अदर्शनं लोपः(१।१।५९)। पठ् ।

वर्तमाने लट् (३।२।१२३) । लः कर्मणि च भावे चाकर्मकेभ्यः (३।४।६९)। अत्र 'कर्तरि' इत्यस्यनुवृतिरस्ति। पठ् लट्।

हलन्त्यम्(१।३।३)। उपदेशेऽजनुनासिक इत्(१।३।२)। तस्य लोपः(१।३।९)। पठ् ल् ।

लस्य (३।४।७७)। तिप् तस् झि सिप् थस् थ मिप्वस् मस् तातां झ थासाथां ध्वमिङ्वहि महिङ् (३।४।७८) । तिप्-तस्-झि,सिप्-थस्-थ,मिप्-वस्-मस्,त-आताम्-झ,थास्-आथाम्-ध्वम्,इट्-वहि-महिङ् । लः परस्मैपदम् (१।४।९८)।तङानावत्मनेपदं (१।४।१००) ।शेषात् कर्तरि परस्मैपदम्(१।३।७८)।तिङ्स्त्रीणि त्रीणि प्रथममध्यमोत्तमाः (१।४।१००)। अस्मद्युत्तमः(१।४।१०७)। तान्येकचवनद्विवचनबहुवचनान्येकशः(१।४।१०१)।द्वयेकयोर्द्विवचनैकवचने(१।४।२२)। पठ् मिप्।

तिङ्।शित् सार्वधातुकम् (३।४।११३)। कर्तरि शप् (३।१।६८)। पठ् शप् मिप्।

हलन्त्यम्(१।३।३)। लशक्वतद्धिते(१।३।८)।पठ् अ मि।

यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् (१।४।१३)। अङ्गस्य(६।४।१)। तिङ् शित् सार्वधातुकम् (३।४।११३)। अतो दीर्घो यञि (७।३।१०१)।यञ् = य व र ल ञ म ङ ण न झ भ । पठामि।

पठावः

पठँ व्यक्तायां वाचि - इति धातुपाठेऽस्ति। पठँ।

भूवादयो धातवः (१।३।१)। उपदेशेऽजनुनासिक इत्(१।३।२)। तस्य लोपः(१।३।९)। अदर्शनं लोपः(१।१।५९)। पठ् ।

वर्तमाने लट् (३।२।१२३) । लः कर्मणि च भावे चाकर्मकेभ्यः (३।४।६९)। अत्र 'कर्तरि' इत्यस्यनुवृतिरस्ति। पठ् लट्।

हलन्त्यम्(१।३।३)। उपदेशेऽजनुनासिक इत्(१।३।२)। तस्य लोपः(१।३।९)। पठ् ल् ।

लस्य (३।४।७७)। तिप् तस् झि सिप् थस् थ मिप्वस् मस् तातां झ थासाथां ध्वमिङ्वहि महिङ् (३।४।७८) । तिप्-तस्-झि,सिप्-थस्-थ,मिप्-वस्-मस्,त-आताम्-झ,थास्-आथाम्-ध्वम्,इट्-वहि-महिङ् । लः परस्मैपदम् (१।४।९८)।तङानावत्मनेपदं (१।४।१००) ।शेषात् कर्तरि परस्मैपदम्(१।३।७८)।तिङ्स्त्रीणि त्रीणि प्रथममध्यमोत्तमाः (१।४।१००)। अस्मद्युत्तमः(१।४।१०७)। तान्येकचवनद्विवचनबहुवचनान्येकशः(१।४।१०१)।द्वयेकयोर्द्विवचनैकवचने(१।४।२२)। पठ् वस्।

तिङ् शित् सार्वधातुकम्(३।४।११३)। कर्तरि शप्(३।१।६८)। पठ् शप् वस्।

हलन्त्यम् (१।३।३)। लशक्वतद्धिते(१।३।८)। न विभक्तौ तुस्माः (१।४।१)। अनेन सूत्रेण सकरस्य लोपः न स्यात्। पठ् अ वस्।

यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम्(१।४।१३)। अङ्गस्य(६।४।१)। तिङ्शित् सार्वधातुकम्। अतो दीर्घो यञि(७।३।१०१)। पठावस्।

ससजुषो रुः(८।२।६६)।उपदेशेऽजनुनासिक् इत्(१।३।२)। विरामोऽवसानम्(१।४।१०९)। खरवासनयोर्विसर्जनीयः(८।३।१५)। यञ् = य व र ल ञ म ङ ण न झ भ ।पठावः।

पठामः

पठँ व्यक्तायां वाचि - इति धातुपाठेऽस्ति। पठँ।

भूवादयो धातवः (१।३।१)। उपदेशेऽजनुनासिक इत्(१।३।२)। तस्य लोपः(१।३।९)। अदर्शनं लोपः(१।१।५९)। पठ् ।

वर्तमाने लट् (३।२।१२३) । लः कर्मणि च भावे चाकर्मकेभ्यः (३।४।६९)। अत्र 'कर्तरि' इत्यस्यनुवृतिरस्ति। पठ् लट्।

हलन्त्यम्(१।३।३)। उपदेशेऽजनुनासिक इत्(१।३।२)। तस्य लोपः(१।३।९)। पठ् ल् ।

लस्य (३।४।७७)। तिप् तस् झि सिप् थस् थ मिप्वस् मस् तातां झ थासाथां ध्वमिङ्वहि महिङ् (३।४।७८) । तिप्-तस्-झि,सिप्-थस्-थ,मिप्-वस्-मस्,त-आताम्-झ,थास्-आथाम्-ध्वम्,इट्-वहि-महिङ् । लः परस्मैपदम् (१।४।९८)।तङानावत्मनेपदं (१।४।१००) ।शेषात् कर्तरि परस्मैपदम्(१।३।७८)।तिङ्स्त्रीणि त्रीणि प्रथममध्यमोत्तमाः (१।४।१००)। अस्मद्युत्तमः(१।४।१०७)। तान्येकचवनद्विवचनबहुवचनान्येकशः(१।४।१०१)। बहुषु बहुवचनम् (१।४।२१)। पठ् मस्।

तिङ्।शित् सार्वधातुकम्(३।४।११३)। कर्तरि शप्(३।१।६८)। पठ् शप् मस्।

हलन्त्यम्(१।३।३)। लशक्वतद्धिते(१।३।८)। न विभक्तौ तुस्माः(१।४।१)। अनेन सूत्रेण सकरस्य लोपः न स्यात्। पठ् अ मस्।

यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् (१।४।१३)। अङ्गस्य(६।४।१)। तिङ्शित् सार्वधातुकम्। अतो दीर्घो यञि (७।३।१०१)। यञ् = य व र ल ञ म ङ ण न झ भ। पठामस्।

ससजुषो रुः(८।२।६६)। उपदेशेऽजनुनासिक् इत्(१।३।२)। विरामोऽवसानम् (१।४।१०९)। खरवासनयोर्विसर्जनीयः(८।३।१५)। पठामः।

Tags: vyakarana