Ruminations

by Sandeep Nangia

śikṣāṣṭakam

शिक्षाष्टकम्

चेतोदर्पणमार्जनं भवमहादावाग्निनिर्वापणम्
श्रेयःकैरवचन्द्रिकावितरणं विद्यावधूजीवनम्।
आनन्दाम्बुधिवर्धनं प्रतिपदं पूर्णामृतास्वादनम्
सर्वात्मस्नपनं परं विजयते श्रीकृष्णसंकीर्तनम्॥१॥

अन्वयः- चेतोदर्पणमार्जनं भवमहादावाग्निनिर्वापणं श्रेयःकैरवचन्द्रिकावितरणं विद्यावधूजीवनं आनन्दाम्बुधिवर्धनं प्रतिपदं पूर्णामृतास्वादनं सर्वात्मस्नपनं परं श्रीकृष्णसंकीर्तनम् विजयते॥

The repetition of the names of Sri Krishna is a cleanser for mirror of the heart, extinguisher of the great forest fire of the world, the bestower of moonlight for the white lotus of good fortune, the vital energy of the bride of knowledge, the expander of the ocean of bliss. Every word of it ordains the enjoyment of the nectar. It cleanses the whole of self. The repetition of Sri Krishna’s names is victorious.

Notes: चेतस्-दर्पण-मार्जनम् The cleanser for the mirror of the heart, भव-महा-दाव-अग्नि-निर्वापणम् (दाव=वनवह्निः इत्यमरः, निर्वापणम्=मारणम् इत्यमरः) extinguisher of the great (forest) fire of the world, श्रेयस्-कैरव-चन्द्रिका-वितरणम् (कैरवम् श्वेतोत्पलम् इत्यमरः) the bestower of moonlight for the white lotus of good fortune (the allusion is to the legend that moonlight makes the white lotus bloom), विद्या-वधू-जीवनम् the vital energy for the bride that is Knowledge, आनन्द-अम्बुधि-वर्धनम् the grower of the ocean of bliss, प्रति-पदम् every word, पूर्ण-अमृत-आस्वादनम् one that ordains the enjoyment of nectar, सर्व-आत्मन्-स्नपनम् the cleanser of the whole of self, परम् supreme विजयते is victorious, श्रीकृष्ण-संकीर्तनम् the repetition of the names of Sri Krishna.


नाम्नामकारि बहुधा निजसर्वशक्तिस्तत्रार्पिता नियमितः स्मरणे न कालः।
एतादृशी तव कृपा भगवन्ममापि दुर्दैवमीदृशमिहाजनि नानुरागः॥२॥

अन्वयः- नाम्नाम् बहुधा अकारि। तत्र निजसर्वशक्तिः अर्पिता। स्मरणे न नियमितः कालः। भगवन् एतादृशी तव कृपा। मम अपि दुर्दैवम् ईदृशम् इह न अनुरागः अजनि॥

O Lord, you have created your names variously and have placed them with all your power. There is no stipulated time for remembering Your names. Such is Your grace. O Lord, it is just such a bad luck for me that no devotion has grown in me (for Your names).

Notes: नाम्नाम् of the names, अकारि (अकारि=कृ,लुङ्,कर्तरि प्रयोग:, प्रथमपुरुषः,एकवचनम्) created, बहुधा variously (i.e. there are many options based on one’s wish, desire or taste), निज-सर्व-शक्तिः all one’s power, तत्र there, अर्पिता placed, cast नियमितः prescribed, fixed, stipulated; स्मरणे in remembrance, न no, कालः time, एतादृशी like this तव your कृपा grace भगवन् O Lord मम my अपि also, just दुर्दैवम् bad luck ईदृशम् like this इह here अजनि (जन्, लुँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः,एकवचनम्) sprung up, grown न no अनुरागः devotion, attachment


तृणादपि सुनीचेन तरोरपि सहिष्णुना।
अमानिना मानदेन कीर्तनीयः सदा हरिः॥३॥

अन्वयः- तृणात् अपि सुनीचेन, तरोः अपि सहिष्णुना, अमानिना मानदेन हरिः सदा कीर्तनीयः॥

Hari should be praised while taking oneself to be lower than a (mere) straw, more patient than a tree, humble and a giver of honour.

Notes: तृणात् than a straw अपि also सु-नीचेन by a much lower than तरोः than a tree अपि also सहिष्णुना by a patient अमानिना by a humble मानदेन by a giver of honour कीर्तनीयः should be praised, recited upon सदा always हरिः Hari.


न धनं न जनं न सुन्दरीं कवितां वा जगदीश कामये।
मम जन्मनि जन्मनीश्वरे भवताद् भक्तिरहैतुकी त्वयि॥४॥

अन्वयः- जगदीश, न धनं न जनं न सुन्दरीं कवितां वा कामये। मम जन्मनि जन्मनि त्वयि ईश्वरे अहैतुकी भक्तिः भवतात्॥

O Lord of the universe, I do not desire wealth, followers, beautiful women or poetry. May I have devotion without desire to You in every birth, O Lord of the universe.

Notes: न not धनम् wealth न not जनम् people (i.e. followers) न not सुन्दरीम् a beautiful (woman) कविताम् poetry वा or जगदीश Or Lord of the universe कामये I desire मम my जन्मनि जन्मनि in every birth ईश्वरे in the Lord भवतात् may happen भक्तिः devotion अहैतुकी without desire त्वयि in You.


अयि नन्दतनुज किङ्करं पतितं मां विषमे भवाम्बुधौ।
कृपया तव पादपङ्कजस्थितधूलिसदृशं विचिन्तय॥५॥

अन्वयः- अयि नन्दतनुज, विषमे भवाम्बुधौ पतितं मां किङ्करं कृपया तव पादपङ्कजस्थितधूलिसदृशं विचिन्तय॥

O son of Nanda, consider me as a downfallen servant who has fallen into the difficult ocean of existence. Be gracious and please think of me as dust situated near your lotus-feet.

Notes: अयि O नन्द-तनुज the Son of Nanda किङ्करम् (to) servant पतितम् downfallen माम् (to) me विषमे difficult, impassable भव-अम्बुधौ in the ocean of existence कृपया by (Your) grace तव Your पाद-पङ्कज-स्थित-धूलि-सदृशम् like dust situated near Your lotus-feet विचिन्तय think


नयनं गलदश्रुधारया वदनं गद्गदरुद्धया गिरा।
पुलकैर्निचितं वपुः कदा तव नामग्रहणे भविष्यति॥६॥

अन्वयः- तव नामग्रहणे नयनम् अश्रुधारया गलत्, गद्गदरुद्धया गिरा वदनं, पुलकैः निचितं वपुः कदा भविष्यति॥

While taking Your name, when will my eyes ooze with stream of tears, when will the mouth be with stuttering and obstructed speech, when will the body be covered with bristling of hairs?

Notes: नयनम् eye गलत् oozing अश्रु-धारया of stream of tears वदनम् mouth गद्गद-रुद्धया (with) stuttering and obstructed गिरा (with) speech
पुलकैः bristling of hairs निचितम् covered वपुः body कदा when तव Your नाम-ग्रहणे in taking (Your) name भविष्यति will be


युगायितं निमेषेण चक्षुषा प्रावृषायितम्।
शून्यायितं जगत् सर्वं गोविन्द विरहेण मे॥७॥

अन्वयः- गोविन्द निमेषेण विरहेण युगायितं, चक्षुषा प्रावृषायितम्, मे जगत् सर्वं शून्यायितं॥

[Sri Radha says] O Govinda, in Your separation, my world has become empty, the moments have become eons and the eyes are flooded.

Notes: युगायितम् Has become eons निमेषेण moments चक्षुषा eyes प्रावृषायितम् (प्रावृष= rainy season) have become flooded with water शून्यायितम् has become empty जगत् world सर्वम् entire गोविन्द O Govinda विरहेण in (Your) separation मे my


आश्लिष्य वा पादरतां पिनष्टु मामदर्शनान्मर्महतां करोतु वा।
यथा तथा वा विदधातु लम्पटो मत्प्राणनाथस्तु स एव नापरः॥८॥

अन्वयः- आश्लिष्य पादरताम् वा, अदर्शनात् माम् पिनष्टु, मर्महतां करोतु वा, यथा तथा वा विदधातु, मत्प्राणनाथ्ः तु स एव लम्पटः न अपरः॥

[Sri Radha says] Whether He may embrace me, who is devoted to His feet, pound me and strike at my vitals by His non-vision, whatever that Lecher may do, He is the Lord of my life and no one else.

Notes: आश्लिष्य Embracing वा or पाद-रताम् devoted to His feet पिनष्टु (पिषॢ सञ्चूर्णने, रुधादिगण, लोट्, प्रथमपुरुषः, एकवचनम्) grind, pound माम् me अदर्शनात् by His non-vision मर्म-हताम् struck at the vitals करोतु do वा or यथा तथा वा whatever विदधातु do, ordain लम्पटः Lecher मत्-प्राण-नाथः the Lord of my life तु सः He एव only न no अपरः other