Ruminations

by Sandeep Nangia

षुञिति धातोः लट्लकारे सिद्धिः

सुनोति

षुञ् अभिषवे - इति धातुपाठेऽस्ति। षुञ्।

भूवादयो धातवः (१।३।१)। हलन्त्यम्(१।३।३)। तस्य लोपः(१।३।९)। अदर्शनं लोपः(१।१।५९)।धात्वादेः षः सः (६।१।६२)। सु।

वर्तमाने लट् (३।२।१२३)। लः कर्मणि च भावे चाकर्मकेभ्यः (३।४।६९)। अत्र 'कर्तरि' इत्यस्यनुवृतिरस्ति। सु लट्।

हलन्त्यम्(१।३।३)। उपदेशेऽजनुनासिक इत्(१।३।२)। तस्य लोपः(१।३।९)। सु ल् ।

लस्य (३।४।७७)। तिप् तस् झि सिप् थस् थ मिप्वस् मस् तातां झ थासाथां ध्वमिङ्वहि महिङ् (३।४।७८)। तिप्-तस्-झि,सिप्-थस्-थ,मिप्-वस्-मस्,त-आताम्-झ,थास्-आथाम्-ध्वम्,इट्-वहि-महिङ्। लः परस्मैपदम् (१।४।९८)। तङानावत्मनेपदं (१।४।१००)।शेषात् कर्तरि परस्मैपदम्(१।३।७८)। तिङ्स्त्रीणि त्रीणि प्रथममध्यमोत्तमाः(१।४।१००)। शेषे प्रथमः(१।४।१०७)। तान्येकचवनद्विवचनबहुवचनान्येकशः(१।४।१०१)। द्वयेकयोर्द्विवचनैकवचने(१।४।२२)। सु तिप्।

तिङ् शित् सार्वधातुकम् (३।४।११३)। कर्तरि शप् (३।१।६८)। स्वादिभ्यः श्नुः (३।१।७३)। सु श्नु तिप्।

हलन्त्यम् (१।३।३)। लशक्वतद्धिते (१।३।८)। तस्य लोपः(१।३।९)। सु नु ति।

सार्वधातुकार्धधातुकयोः (७।३।८४)। सार्वधातुकमपित् (१।२।४)। क्ङिति च (१।१।५)। इत्यनेन सु इत्यस्मिन् उकारस्य गुणः निषिध्यते। सु नु ति।

सार्वधातुकार्धधातुकयोः (७।३।८४)। सु नो ति। सुनोति।

सुनुतः

षुञ् अभिषवे - इति धातुपाठेऽस्ति। षुञ्।

भूवादयो धातवः (१।३।१)। हलन्त्यम्(१।३।३)। तस्य लोपः(१।३।९)। अदर्शनं लोपः(१।१।५९)। धात्वादेः षः सः (६।१।६२)। सु।

वर्तमाने लट् (३।२।१२३) । लः कर्मणि च भावे चाकर्मकेभ्यः (३।४।६९)। अत्र 'कर्तरि' इत्यस्यनुवृतिरस्ति। सु लट्।

हलन्त्यम्(१।३।३)। उपदेशेऽजनुनासिक इत्(१।३।२)। तस्य लोपः(१।३।९)। सु ल् ।

लस्य (३।४।७७)। तिप् तस् झि सिप् थस् थ मिप्वस् मस् तातां झ थासाथां ध्वमिङ्वहि महिङ् (३।४।७८)। तिप्-तस्-झि,सिप्-थस्-थ,मिप्-वस्-मस्,त-आताम्-झ,थास्-आथाम्-ध्वम्,इट्-वहि-महिङ्। लः परस्मैपदम् (१।४।९८)। तङानावत्मनेपदं (१।४।१००)। शेषात् कर्तरि परस्मैपदम्(१।३।७८)।तिङ्स्त्रीणि त्रीणि प्रथममध्यमोत्तमाः(१।४।१००)। शेषे प्रथमः(१।४।१०७)। तान्येकचवनद्विवचनबहुवचनान्येकशः(१।४।१०१)। द्वयेकयोर्द्विवचनैकवचने(१।४।२२)। सु तस्।

तिङ् शित् सार्वधातुकम् (३।४।११३)। कर्तरि शप् (३।१।६८)। स्वादिभ्यः श्नुः (३।१।७३)। सु श्नु तस्।

लशक्वतद्धिते (१।३।८)। तस्य लोपः(१।३।९)। सु नु तस्।

लशक्वतद्धिते(१।३।८)। न विभक्तौ तुस्माः(१।४।१)। अनेन सूत्रेण सकरस्य लोपः न स्यात्। सु नु तस्।

सार्वधातुकार्धधातुकयोः (७।३।८४)। सार्वधातुकमपित् (१।२।४)। क्ङिति च (१।१।५)। इत्यनेन सु इत्यस्मिन् उकारस्य गुणः निषिध्यते। सार्वधातुकार्धधातुकयोः (७।३।८४)। सार्वधातुकमपित् (१।२।४)। क्ङिति च (१।१।५)। इत्यनेन नु इत्यस्मिन् उकारस्य गुणः निषिध्यते। सु नु तस्।

ससजुषो रुः(८।२।६६)। उपदेशेऽजनुनासिक् इत्(१।३।२)। विरामोऽवसानम्(१।४।१०९)। खरवासनयोर्विसर्जनीयः(८।३।१५)। सुनुतः।

सुन्वन्ति

षुञ् अभिषवे - इति धातुपाठेऽस्ति। षुञ्।

भूवादयो धातवः (१।३।१)। हलन्त्यम्(१।३।३)। तस्य लोपः(१।३।९)। अदर्शनं लोपः(१।१।५९)।धात्वादेः षः सः (६।१।६२)। सु।

वर्तमाने लट् (३।२।१२३) । लः कर्मणि च भावे चाकर्मकेभ्यः (३।४।६९)। अत्र 'कर्तरि' इत्यस्यनुवृतिरस्ति। सु लट्।

हलन्त्यम्(१।३।३)। उपदेशेऽजनुनासिक इत्(१।३।२)। तस्य लोपः(१।३।९)। सु ल्।

लस्य(३।४।७७)। तिप् तस् झि सिप् थस् थ मिप्वस् मस् तातां झ थासाथां ध्वमिङ्वहि महिङ्(३।४।७८)।तिप्-तस्-झि, सिप्-थस्-थ, मिप्-वस्-मस् त-आताम्-झ, थास्-आथाम्-ध्वम्, इट्-वहि-महिङ्।लः परस्मैपदम्(१।४।९८)। तङानावत्मनेपदं(१।४।१००)। शेषात् कर्तरि परस्मैपदम्(१।३।७८)। तिङ्स्त्रीणि त्रीणि प्रथममध्यमोत्तमाः(१।४।१००)। शेषे प्रथमः(१।४।१०७)। तान्येकचवनद्विवचनबहुवचनान्येकशः(१।४।१०१)। बहुषु बहुवचनम् (१।४।२१)। सु झि।

तिङ्।शित् सार्वधातुकम्(३।४।११३)। कर्तरि शप्(३।१।६८)। स्वादिभ्यः श्नुः (३।१।७३)। सु श्नु झि।

यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम्(१।४।१३)। झोऽन्तः(७।१।३)। सु श्नु अन्ति।

लशक्वतद्धिते(१।३।८)। सु नु अन्ति।

हुश्नुवोः सार्वधातुके (६।४।८७)। इत्यस्मिन् सूत्रे यण् असंयोगपूर्वस्य अङ्गस्य इत्येषामनुवृतिरस्ति। यण् = य् व् र् ल्। उपूपध्मानीया ओष्ठ्याः। अनेन उकारस्य उच्चारणस्थानम् ओष्ठः। यकार-वकार-रेफ-लकाराणां उच्चारणस्थानानि तालुः दन्तौष्ठः मूर्धन्यः दन्तः। स्थानेऽन्तरतमः(१।१।५०)। अनेन वकारादेशः स्यात्| सु न्व् अन्ति। सुन्वन्ति।

सुनोषि

षुञ् अभिषवे - इति धातुपाठेऽस्ति। षुञ्।

भूवादयो धातवः (१।३।१)। हलन्त्यम्(१।३।३)। तस्य लोपः(१।३।९)। अदर्शनं लोपः(१।१।५९)।धात्वादेः षः सः (६।१।६२)। सु।

वर्तमाने लट् (३।२।१२३) । लः कर्मणि च भावे चाकर्मकेभ्यः (३।४।६९)। अत्र 'कर्तरि' इत्यस्यनुवृतिरस्ति। सु लट्।

हलन्त्यम्(१।३।३)। उपदेशेऽजनुनासिक इत्(१।३।२)। तस्य लोपः(१।३।९)। सु ल्।

लस्य (३।४।७७)। तिप् तस् झि सिप् थस् थ मिप्वस् मस् तातां झ थासाथां ध्वमिङ्वहि महिङ् (३।४।७८) । तिप्-तस्-झि,सिप्-थस्-थ,मिप्-वस्-मस्,त-आताम्-झ,थास्-आथाम्-ध्वम्,इट्-वहि-महिङ् । लः परस्मैपदम् (१।४।९८)।तङानावत्मनेपदं (१।४।१००) ।शेषात् कर्तरि परस्मैपदम्(१।३।७८)।तिङ्स्त्रीणि त्रीणि प्रथममध्यमोत्तमाः (१।४।१००)। युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः(१।४।१०५)। तान्येकचवनद्विवचनबहुवचनान्येकशः(१।४।१०१)। द्वयेकयोर्द्विवचनैकवचने(१।४।२२)। सु सिप्।

तिङ्।शित् सार्वधातुकम्(३।४।११३)। कर्तरि शप्(३।१।६८)। स्वादिभ्यः श्नुः (३।१।७३)। सु श्नु सिप्।

लशक्वतद्धिते(१।३।८)। सु नु सि।

ह्रस्वं लघु (१।४।१०)। पुगन्तलघूपधस्य च (७।३।८६)। अलोऽन्त्यात् पूर्व उपधा(१।१।६४)। इत्येभ्यः गुणः स्यात्। सार्वधातुकमपित् (१।२।४)। क्ङिति च (१।१।५)। इत्याभ्यां गुणः निषिद्ध्यते। सु नु सि।

सार्वधातुकार्धधातुकयोः (७।३।८४)। सु नो सि।

आदेशप्रत्ययोः (८।३।५९)। इत्यनेन सूत्रेण अपदान्तस्य इण्कोः आदेशप्रत्ययोः सकारस्य मूर्धन्यः स्यात्। अत्र अण्प्रत्यहारस्य णकारः ग्रहणीयः। सु नो षि। सुनोषि।

सुनुथः

षुञ् अभिषवे - इति धातुपाठेऽस्ति। षुञ्।

भूवादयो धातवः (१।३।१)। हलन्त्यम्(१।३।३)। तस्य लोपः(१।३।९)। अदर्शनं लोपः(१।१।५९)।धात्वादेः षः सः (६।१।६२)। सु।

वर्तमाने लट् (३।२।१२३) । लः कर्मणि च भावे चाकर्मकेभ्यः (३।४।६९)। अत्र 'कर्तरि' इत्यस्यनुवृतिरस्ति। सु लट्।

हलन्त्यम्(१।३।३)। उपदेशेऽजनुनासिक इत्(१।३।२)। तस्य लोपः(१।३।९)। सु ल् ।

लस्य (३।४।७७)। तिप् तस् झि सिप् थस् थ मिप्वस् मस् तातां झ थासाथां ध्वमिङ्वहि महिङ् (३।४।७८)। तिप्-तस्-झि,सिप्-थस्-थ,मिप्-वस्-मस्,त-आताम्-झ,थास्-आथाम्-ध्वम्,इट्-वहि-महिङ्। लः परस्मैपदम् (१।४।९८)। तङानावत्मनेपदं (१।४।१००)।शेषात् कर्तरि परस्मैपदम्(१।३।७८)।तिङ्स्त्रीणि त्रीणि प्रथममध्यमोत्तमाः(१।४।१००)। शेषे प्रथमः(१।४।१०७)। तान्येकचवनद्विवचनबहुवचनान्येकशः(१।४।१०१)। द्वयेकयोर्द्विवचनैकवचने(१।४।२२)। सु तस्।

तिङ् शित् सार्वधातुकम् (३।४।११३)। कर्तरि शप् (३।१।६८)। स्वादिभ्यः श्नुः (३।१।७३)। सु श्नु थस्।

लशक्वतद्धिते (१।३।८)। तस्य लोपः(१।३।९)। सु नु थस्।

लशक्वतद्धिते(१।३।८)। न विभक्तौ तुस्माः(१।४।१)। अनेन सूत्रेण सकरस्य लोपः न स्यात्। सु नु थस्।

सार्वधातुकार्धधातुकयोः (७।३।८४)। सार्वधातुकमपित् (१।२।४)। क्ङिति च (१।१।५)। इत्यनेन सु इत्यस्मिन् उकारस्य गुणः निषिध्यते। सार्वधातुकार्धधातुकयोः (७।३।८४)। सार्वधातुकमपित् (१।२।४)। क्ङिति च (१।१।५)। इत्यनेन नु इत्यस्मिन् उकारस्य गुणः निषिध्यते। सु नु थस्।

ससजुषो रुः(८।२।६६)। उपदेशेऽजनुनासिक् इत्(१।३।२)। विरामोऽवसानम्(१।४।१०९)। खरवासनयोर्विसर्जनीयः(८।३।१५)। सुनुथः।

सुनुथ

षुञ् अभिषवे - इति धातुपाठेऽस्ति। षुञ्।

भूवादयो धातवः (१।३।१)। हलन्त्यम्(१।३।३)। तस्य लोपः(१।३।९)। अदर्शनं लोपः(१।१।५९)।धात्वादेः षः सः (६।१।६२)। सु।

वर्तमाने लट् (३।२।१२३) । लः कर्मणि च भावे चाकर्मकेभ्यः(३।४।६९)। अत्र 'कर्तरि' इत्यस्यनुवृतिरस्ति। सु लट्।

हलन्त्यम्(१।३।३)। उपदेशेऽजनुनासिक इत्(१।३।२)। तस्य लोपः(१।३।९)। सु ल्।

लस्य(३।४।७७)। तिप् तस् झि सिप् थस् थ मिप्वस् मस् तातां झ थासाथां ध्वमिङ्वहि महिङ्(३।४।७८)।तिप्-तस्-झि, सिप्-थस्-थ, मिप्-वस्-मस् त-आताम्-झ, थास्-आथाम्-ध्वम्, इट्-वहि-महिङ्।लः परस्मैपदम्(१।४।९८)। तङानावत्मनेपदं(१।४।१००)। शेषात् कर्तरि परस्मैपदम्(१।३।७८)। तिङ्स्त्रीणि त्रीणि प्रथममध्यमोत्तमाः(१।४।१००)। शेषे प्रथमः(१।४।१०७)। तान्येकचवनद्विवचनबहुवचनान्येकशः(१।४।१०१)। बहुषु बहुवचनम् (१।४।२१)। सु थ।

तिङ्शित् सार्वधातुकम्(३।४।११३)। कर्तरि शप्(३।१।६८)। स्वादिभ्यः श्नुः (३।१।७३)। सु श्नु थ।

लशक्वतद्धिते(१।३।८)। सु नु थ।

सार्वधातुकार्धधातुकयोः (७।३।८४)। सार्वधातुकमपित् (१।२।४)। क्ङिति च (१।१।५)। इत्यनेन सु इत्यस्मिन् उकारस्य गुणः निषिध्यते। सार्वधातुकार्धधातुकयोः (७।३।८४)। सार्वधातुकमपित् (१।२।४)। क्ङिति च (१।१।५)। इत्यनेन नु इत्यस्मिन् उकारस्य गुणः निषिध्यते। सुनुथ।

सुनोमि

षुञ् अभिषवे - इति धातुपाठेऽस्ति। षुञ्।

भूवादयो धातवः (१।३।१)। हलन्त्यम्(१।३।३)। तस्य लोपः(१।३।९)। अदर्शनं लोपः(१।१।५९)।धात्वादेः षः सः (६।१।६२)। सु।

वर्तमाने लट् (३।२।१२३) । लः कर्मणि च भावे चाकर्मकेभ्यः (३।४।६९)। अत्र 'कर्तरि' इत्यस्यनुवृतिरस्ति। सु लट्।

हलन्त्यम्(१।३।३)। उपदेशेऽजनुनासिक इत्(१।३।२)। तस्य लोपः(१।३।९)। सु ल् ।

लस्य (३।४।७७)। तिप् तस् झि सिप् थस् थ मिप्वस् मस् तातां झ थासाथां ध्वमिङ्वहि महिङ् (३।४।७८)। तिप्-तस्-झि,सिप्-थस्-थ,मिप्-वस्-मस्,त-आताम्-झ,थास्-आथाम्-ध्वम्,इट्-वहि-महिङ्। लः परस्मैपदम् (१।४।९८)। तङानावत्मनेपदं (१।४।१००)।शेषात् कर्तरि परस्मैपदम्(१।३।७८)।तिङ्स्त्रीणि त्रीणि प्रथममध्यमोत्तमाः(१।४।१००)। शेषे प्रथमः(१।४।१०७)। तान्येकचवनद्विवचनबहुवचनान्येकशः(१।४।१०१)।द्वयेकयोर्द्विवचनैकवचने(१।४।२२)। सु मिप्।

तिङ्शित् सार्वधातुकम्(३।४।११३)। कर्तरि शप्(३।१।६८)। स्वादिभ्यः श्नुः (३।१।७३)। सु श्नु मिप्।

हलन्त्यम्(१।३।३)। लशक्वतद्धिते(१।३।८)। सु नु मि।

सार्वधातुकार्धधातुकयोः (७।३।८४)। सार्वधातुकमपित् (१।२।४)। क्ङिति च (१।१।५)। इत्यनेन सु इत्यस्मिन् उकारस्य गुणः निषिध्यते। सु नु मि।

सार्वधातुकार्धधातुकयोः (७।३।८४)। सु नो मि। सुनोमि।

सुनुवः/सुन्वः

षुञ् अभिषवे - इति धातुपाठेऽस्ति। षुञ्।

भूवादयो धातवः (१।३।१)। हलन्त्यम्(१।३।३)। तस्य लोपः(१।३।९)। अदर्शनं लोपः(१।१।५९)।धात्वादेः षः सः (६।१।६२)। सु।

वर्तमाने लट् (३।२।१२३) । लः कर्मणि च भावे चाकर्मकेभ्यः (३।४।६९)। अत्र 'कर्तरि' इत्यस्यनुवृतिरस्ति। सु लट्।

हलन्त्यम्(१।३।३)। उपदेशेऽजनुनासिक इत्(१।३।२)। तस्य लोपः(१।३।९)। सु ल्।

लस्य (३।४।७७)। तिप् तस् झि सिप् थस् थ मिप्वस् मस् तातां झ थासाथां ध्वमिङ्वहि महिङ् (३।४।७८) । तिप्-तस्-झि,सिप्-थस्-थ,मिप्-वस्-मस्,त-आताम्-झ,थास्-आथाम्-ध्वम्,इट्-वहि-महिङ् । लः परस्मैपदम् (१।४।९८)।तङानावत्मनेपदं (१।४।१००) ।शेषात् कर्तरि परस्मैपदम्(१।३।७८)।तिङ्स्त्रीणि त्रीणि प्रथममध्यमोत्तमाः (१।४।१००)। अस्मद्युत्तमः(१।४।१०७)। तान्येकचवनद्विवचनबहुवचनान्येकशः(१।४।१०१)।द्वयेकयोर्द्विवचनैकवचने(१।४।२२)। सु वस्।

तिङ् शित् सार्वधातुकम्(३।४।११३)। कर्तरि शप्(३।१।६८)। स्वादिभ्यः श्नुः (३।१।७३)। सु श्नु वस्।

लशक्वतद्धिते(१।३।८)। न विभक्तौ तुस्माः (१।४।१)। अनेन सूत्रेण सकरस्य लोपः न स्यात्। सु नु वस्।

लोपश्चास्यान्यतरस्यां म्वोः (६।४।१०६)। उतश्च प्रत्ययादसंयोगपूर्वात् इत्यस्य अनुवृतिरस्ति। सु नु वस् /सु न् वस् ।

सार्वधातुकार्धधातुकयोः (७।३।८४)। सार्वधातुकमपित् (१।२।४)। क्ङिति च (१।१।५)। इत्यनेन सु इत्यस्मिन् उकारस्य गुणः निषिध्यते। सार्वधातुकार्धधातुकयोः (७।३।८४)। सार्वधातुकमपित् (१।२।४)। क्ङिति च (१।१।५)। इत्यनेन नु इत्यस्मिन् उकारस्य गुणः निषिध्यते। सु नु वस् /सु न् वस् ।

ससजुषो रुः(८।२।६६)। उपदेशेऽजनुनासिक् इत्(१।३।२)। विरामोऽवसानम्(१।४।१०९)। खरवासनयोर्विसर्जनीयः(८।३।१५)। सुनुवः /सुन्वः।

तुदामः

षुञ् अभिषवे - इति धातुपाठेऽस्ति। षुञ्।

भूवादयो धातवः (१।३।१)। हलन्त्यम्(१।३।३)। तस्य लोपः(१।३।९)। अदर्शनं लोपः(१।१।५९)।धात्वादेः षः सः (६।१।६२)। सु।

वर्तमाने लट् (३।२।१२३) । लः कर्मणि च भावे चाकर्मकेभ्यः (३।४।६९)। अत्र 'कर्तरि' इत्यस्यनुवृतिरस्ति। सु लट्।

हलन्त्यम्(१।३।३)। उपदेशेऽजनुनासिक इत्(१।३।२)। तस्य लोपः(१।३।९)। सु ल्।

लस्य (३।४।७७)। तिप् तस् झि सिप् थस् थ मिप्वस् मस् तातां झ थासाथां ध्वमिङ्वहि महिङ् (३।४।७८) । तिप्-तस्-झि,सिप्-थस्-थ,मिप्-वस्-मस्,त-आताम्-झ,थास्-आथाम्-ध्वम्,इट्-वहि-महिङ् । लः परस्मैपदम् (१।४।९८)।तङानावत्मनेपदं (१।४।१००) ।शेषात् कर्तरि परस्मैपदम्(१।३।७८)।तिङ्स्त्रीणि त्रीणि प्रथममध्यमोत्तमाः (१।४।१००)। अस्मद्युत्तमः(१।४।१०७)। तान्येकचवनद्विवचनबहुवचनान्येकशः(१।४।१०१)।द्वयेकयोर्द्विवचनैकवचने(१।४।२२)। सु मस्।

तिङ्शित् सार्वधातुकम्(३।४।११३)। कर्तरि शप्(३।१।६८)। स्वादिभ्यः श्नुः(३।१।७३)। सु श्नु मस्।

लशक्वतद्धिते(१।३।८)। न विभक्तौ तुस्माः(१।४।१)। अनेन सूत्रेण सकारस्य लोपः न स्यात्। सु नु मस्।

लोपश्चास्यान्यतरस्यां म्वोः (६।४।१०६)। उतश्च प्रत्ययादसंयोगपूर्वात् इत्यस्य अनुवृतिरस्ति। सु नु मस् /सु न् मस्।

सार्वधातुकार्धधातुकयोः (७।३।८४)। सार्वधातुकमपित् (१।२।४)। क्ङिति च (१।१।५)। इत्यनेन सु इत्यस्मिन् उकारस्य गुणः निषिध्यते। सार्वधातुकार्धधातुकयोः (७।३।८४)। सार्वधातुकमपित् (१।२।४)। क्ङिति च (१।१।५)। इत्यनेन नु इत्यस्मिन् उकारस्य गुणः निषिध्यते। सु नु वस् /सु न् वस् ।

ससजुषो रुः(८।२।६६)। उपदेशेऽजनुनासिक् इत्(१।३।२)। विरामोऽवसानम्(१।४।१०९)। खरवासनयोर्विसर्जनीयः(८।३।१५)। सुनुमः /सुन्मः।

Tags: vyakarana