Ruminations

by Sandeep Nangia

तुद्धातोः लट्लकारे सिद्धिः

तुदति

तुदँ व्यथने - इति धातुपाठेऽस्ति। तुदँ।

भूवादयो धातवः (१।३।१)। उपदेशेऽजनुनासिक इत्(१।३।२)। तस्य लोपः(१।३।९)। अदर्शनं लोपः(१।१।५९)। तुद्।

वर्तमाने लट् (३।२।१२३) । लः कर्मणि च भावे चाकर्मकेभ्यः (३।४।६९)। अत्र 'कर्तरि' इत्यस्यनुवृतिरस्ति। तुद् लट्।

हलन्त्यम्(१।३।३)। उपदेशेऽजनुनासिक इत्(१।३।२)। तस्य लोपः(१।३।९)। तुद् ल् ।

लस्य (३।४।७७)। तिप् तस् झि सिप् थस् थ मिप्वस् मस् तातां झ थासाथां ध्वमिङ्वहि महिङ् (३।४।७८) । तिप्-तस्-झि,सिप्-थस्-थ,मिप्-वस्-मस्,त-आताम्-झ,थास्-आथाम्-ध्वम्,इट्-वहि-महिङ् । लः परस्मैपदम् (१।४।९८)।तङानावत्मनेपदं (१।४।१००) ।शेषात् कर्तरि परस्मैपदम्(१।३।७८)।तिङ्स्त्रीणि त्रीणि प्रथममध्यमोत्तमाः (१।४।१००)।शेषे प्रथमः(१।४।१०७)। तान्येकचवनद्विवचनबहुवचनान्येकशः(१।४।१०१)।द्वयेकयोर्द्विवचनैकवचने(१।४।२२)। तुद् तिप्।

तिङ् शित् सार्वधातुकम् (३।४।११३)। कर्तरि शप् (३।१।६८)। तुदादिभ्यः शः(३।१।७७)। तुद् श तिप्।

हलन्त्यम् (१।३।३)। लशक्वतद्धिते (१।३।८)। तुद् अ ति।

ह्रस्वं लघु (१।४।१०)। पुगन्तलघूपधस्य च (७।३।८६)। अलोऽन्त्यात् पूर्व उपधा(१।१।६४)। इत्येभ्य गुणः स्यात्। सार्वधातुकमपित् (१।२।४)। क्ङिति च (१।१।५)। इत्याभ्यां गुणः निषिद्ध्यते। तुदति।

तुदतः

तुदँ व्यथने - इति धातुपाठेऽस्ति। तुदँ।

भूवादयो धातवः (१।३।१)। उपदेशेऽजनुनासिक इत्(१।३।२)। तस्य लोपः(१।३।९)। अदर्शनं लोपः(१।१।५९)। तुद्।

वर्तमाने लट् (३।२।१२३) । लः कर्मणि च भावे चाकर्मकेभ्यः (३।४।६९)। अत्र 'कर्तरि' इत्यस्यनुवृतिरस्ति। तुद् लट्।

हलन्त्यम्(१।३।३)। उपदेशेऽजनुनासिक इत्(१।३।२)। तस्य लोपः(१।३।९)। तुद् ल् ।

लस्य (३।४।७७)। तिप् तस् झि सिप् थस् थ मिप्वस् मस् तातां झ थासाथां ध्वमिङ्वहि महिङ् (३।४।७८) । तिप्-तस्-झि,सिप्-थस्-थ,मिप्-वस्-मस्,त-आताम्-झ,थास्-आथाम्-ध्वम्,इट्-वहि-महिङ् । लः परस्मैपदम् (१।४।९८)।तङानावत्मनेपदं (१।४।१००) ।शेषात् कर्तरि परस्मैपदम्(१।३।७८)।तिङ्स्त्रीणि त्रीणि प्रथममध्यमोत्तमाः (१।४।१००)।शेषे प्रथमः(१।४।१०७)। तान्येकचवनद्विवचनबहुवचनान्येकशः(१।४।१०१)। द्वयेकयोर्द्विवचनैकवचने(१।४।२२)। तुद् तस्।

तिङ् शित् सार्वधातुकम्(३।४।११३)। कर्तरि शप्(३।१।६८)। तुदादिभ्यः शः(३।१।७७)। तुद् श तस्।

लशक्वतद्धिते(१।३।८)। न विभक्तौ तुस्माः(१।४।१)। अनेन सूत्रेण सकरस्य लोपः न स्यात्। तुद् अ तस् ।

ह्रस्वं लघु (१।४।१०)। पुगन्तलघूपधस्य च (७।३।८६)। अलोऽन्त्यात् पूर्व उपधा(१।१।६४)। इत्येभ्य गुणः स्यात्। सार्वधातुकमपित् (१।२।४)। क्ङिति च (१।१।५)। इत्याभ्यां गुणः निषिद्ध्यते। तुद् अ तस् ।

ससजुषो रुः(८।२।६६)। उपदेशेऽजनुनासिक् इत्(१।३।२)। विरामोऽवसानम्(१।४।१०९)। खरवासनयोर्विसर्जनीयः(८।३।१५)। तुदतः।

तुदन्ति

तुदँ व्यथने - इति धातुपाठेऽस्ति। तुदँ।

भूवादयो धातवः (१।३।१)। उपदेशेऽजनुनासिक इत्(१।३।२)। तस्य लोपः(१।३।९)। अदर्शनं लोपः(१।१।५९)। तुद्।

वर्तमाने लट् (३।२।१२३) । लः कर्मणि च भावे चाकर्मकेभ्यः (३।४।६९)। अत्र 'कर्तरि' इत्यस्यनुवृतिरस्ति। तुद् लट्।

हलन्त्यम्(१।३।३)। उपदेशेऽजनुनासिक इत्(१।३।२)। तस्य लोपः(१।३।९)। तुद् ल् ।

लस्य(३।४।७७)। तिप् तस् झि सिप् थस् थ मिप्वस् मस् तातां झ थासाथां ध्वमिङ्वहि महिङ्(३।४।७८)।तिप्-तस्-झि, सिप्-थस्-थ, मिप्-वस्-मस् त-आताम्-झ, थास्-आथाम्-ध्वम्, इट्-वहि-महिङ्।लः परस्मैपदम्(१।४।९८)। तङानावत्मनेपदं(१।४।१००)। शेषात् कर्तरि परस्मैपदम्(१।३।७८)। तिङ्स्त्रीणि त्रीणि प्रथममध्यमोत्तमाः(१।४।१००)। शेषे प्रथमः(१।४।१०७)। तान्येकचवनद्विवचनबहुवचनान्येकशः(१।४।१०१)। बहुषु बहुवचनम् (१।४।२१)। तुद् झि।

तिङ्।शित् सार्वधातुकम्(३।४।११३)। कर्तरि शप्(३।१।६८)। तुदादिभ्यः शः(३।१।७७)। तुद् श झि।

यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम्(१।४।१३)। झोऽन्तः(७।१।३)। तुद् श अन्ति।

लशक्वतद्धिते(१।३।८)। तुद् अ अन्ति।

ह्रस्वं लघु (१।४।१०)। पुगन्तलघूपधस्य च (७।३।८६)। अलोऽन्त्यात् पूर्व उपधा(१।१।६४)। इत्येभ्य गुणः स्यात्। सार्वधातुकमपित् (१।२।४)। क्ङिति च (१।१।५)। इत्याभ्यां गुणः निषिद्ध्यते। तुद् अ अन्ति।

अतो गुणे(६।१।९४)। अपदान्तात् अतः गुणे एकः पूर्वपरयोः पररूपं स्यात्। तुदन्ति।

तुदसि

तुदँ व्यथने - इति धातुपाठेऽस्ति। तुदँ।

भूवादयो धातवः (१।३।१)। उपदेशेऽजनुनासिक इत्(१।३।२)। तस्य लोपः(१।३।९)। अदर्शनं लोपः(१।१।५९)। तुद्।

वर्तमाने लट् (३।२।१२३) । लः कर्मणि च भावे चाकर्मकेभ्यः (३।४।६९)। अत्र 'कर्तरि' इत्यस्यनुवृतिरस्ति। तुद् लट्।

हलन्त्यम्(१।३।३)। उपदेशेऽजनुनासिक इत्(१।३।२)। तस्य लोपः(१।३।९)। तुद् ल्।

लस्य (३।४।७७)। तिप् तस् झि सिप् थस् थ मिप्वस् मस् तातां झ थासाथां ध्वमिङ्वहि महिङ् (३।४।७८) । तिप्-तस्-झि,सिप्-थस्-थ,मिप्-वस्-मस्,त-आताम्-झ,थास्-आथाम्-ध्वम्,इट्-वहि-महिङ् । लः परस्मैपदम् (१।४।९८)।तङानावत्मनेपदं (१।४।१००) ।शेषात् कर्तरि परस्मैपदम्(१।३।७८)।तिङ्स्त्रीणि त्रीणि प्रथममध्यमोत्तमाः (१।४।१००)। युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः(१।४।१०५)। तान्येकचवनद्विवचनबहुवचनान्येकशः(१।४।१०१)। द्वयेकयोर्द्विवचनैकवचने(१।४।२२)। तुद् सिप्।

तिङ्।शित् सार्वधातुकम्(३।४।११३)। कर्तरि शप्(३।१।६८)। तुदादिभ्यः शः(३।१।७७)। तुद् श सिप्।

लशक्वतद्धिते(१।३।८)। तुद् अ सि।

ह्रस्वं लघु (१।४।१०)। पुगन्तलघूपधस्य च (७।३।८६)। अलोऽन्त्यात् पूर्व उपधा(१।१।६४)। इत्येभ्यः गुणः स्यात्। सार्वधातुकमपित् (१।२।४)। क्ङिति च (१।१।५)। इत्याभ्यां गुणः निषिद्ध्यते। तुदसि।

तुदथः

तुदँ व्यथने - इति धातुपाठेऽस्ति। तुदँ।

भूवादयो धातवः (१।३।१)। उपदेशेऽजनुनासिक इत्(१।३।२)। तस्य लोपः(१।३।९)। अदर्शनं लोपः(१।१।५९)। तुद्।

वर्तमाने लट् (३।२।१२३) । लः कर्मणि च भावे चाकर्मकेभ्यः (३।४।६९)। अत्र 'कर्तरि' इत्यस्यनुवृतिरस्ति। तुद् लट्।

हलन्त्यम्(१।३।३)। उपदेशेऽजनुनासिक इत्(१।३।२)। तस्य लोपः(१।३।९)। तुद् ल्।

लस्य (३।४।७७)। तिप् तस् झि सिप् थस् थ मिप्वस् मस् तातां झ थासाथां ध्वमिङ्वहि महिङ् (३।४।७८) । तिप्-तस्-झि,सिप्-थस्-थ,मिप्-वस्-मस्,त-आताम्-झ,थास्-आथाम्-ध्वम्,इट्-वहि-महिङ् । लः परस्मैपदम् (१।४।९८)।तङानावत्मनेपदं (१।४।१००) ।शेषात् कर्तरि परस्मैपदम्(१।३।७८)।तिङ्स्त्रीणि त्रीणि प्रथममध्यमोत्तमाः (१।४।१००)। युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः(१।४।१०५)। तान्येकचवनद्विवचनबहुवचनान्येकशः(१।४।१०१)। द्वयेकयोर्द्विवचनैकवचने(१।४।२२)। तुद् थस्।

तिङ्।शित् सार्वधातुकम्(३।४।११३)। कर्तरि शप्(३।१।६८)। तुदादिभ्यः शः(३।१।७७)। तुद् श थस्।

हलन्त्यम्(१।३।३)। लशक्वतद्धिते(१।३।८)। न विभक्तौ तुस्माः(१।४।१)। अनेन सूत्रेण सकारस्य लोपः न स्यात्। तुद् अ थस्।

ह्रस्वं लघु (१।४।१०)। पुगन्तलघूपधस्य च (७।३।८६)। अलोऽन्त्यात् पूर्व उपधा(१।१।६४)। इत्येभ्य गुणः स्यात्। सार्वधातुकमपित् (१।२।४)। क्ङिति च (१।१।५)। इत्याभ्यां गुणः निषिद्ध्यते। तुद् अ थस्।

ससजुषो रुः(८।२।६६)। उपदेशेऽजनुनासिक् इत्(१।३।२)। विरामोऽवसानम्(१।४।१०९)। खरवासनयोर्विसर्जनीयः(८।३।१५)। तुदथः।

तुदथ

तुदँ व्यथने - इति धातुपाठेऽस्ति। तुदँ।

भूवादयो धातवः (१।३।१)। उपदेशेऽजनुनासिक इत्(१।३।२)। तस्य लोपः(१।३।९)। अदर्शनं लोपः(१।१।५९)। तुद्।

वर्तमाने लट् (३।२।१२३) । लः कर्मणि च भावे चाकर्मकेभ्यः (३।४।६९)। अत्र 'कर्तरि' इत्यस्यनुवृतिरस्ति। तुद् लट्।

हलन्त्यम्(१।३।३)। उपदेशेऽजनुनासिक इत्(१।३।२)। तस्य लोपः(१।३।९)। तुद् ल्।

लस्य (३।४।७७)। तिप् तस् झि सिप् थस् थ मिप्वस् मस् तातां झ थासाथां ध्वमिङ्वहि महिङ् (३।४।७८) । तिप्-तस्-झि,सिप्-थस्-थ,मिप्-वस्-मस्,त-आताम्-झ,थास्-आथाम्-ध्वम्,इट्-वहि-महिङ् । लः परस्मैपदम् (१।४।९८)।तङानावत्मनेपदं (१।४।१००) ।शेषात् कर्तरि परस्मैपदम्(१।३।७८)।तिङ्स्त्रीणि त्रीणि प्रथममध्यमोत्तमाः (१।४।१००)। युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः(१।४।१०५)। तान्येकचवनद्विवचनबहुवचनान्येकशः(१।४।१०१)। बहुषु बहुवचनम् (१।४।२१)। तुद् थ।

तिङ् शित् सार्वधातुकम् (३।४।११३)। कर्तरि शप्(३।१।६८)। तुदादिभ्यः शः(३।१।७७)। तुद् श थ।

लशक्वतद्धिते(१।३।८)। तुद् अ थ।

ह्रस्वं लघु (१।४।१०)। पुगन्तलघूपधस्य च (७।३।८६)। अलोऽन्त्यात् पूर्व उपधा(१।१।६४)। इत्येभ्य गुणः स्यात्। सार्वधातुकमपित् (१।२।४)। क्ङिति च (१।१।५)। इत्याभ्यां गुणः निषिद्ध्यते। तुदथ।

तुदामि

तुदँ व्यथने - इति धातुपाठेऽस्ति। तुदँ।

भूवादयो धातवः (१।३।१)। उपदेशेऽजनुनासिक इत्(१।३।२)। तस्य लोपः(१।३।९)। अदर्शनं लोपः(१।१।५९)। तुद्।

वर्तमाने लट् (३।२।१२३) । लः कर्मणि च भावे चाकर्मकेभ्यः (३।४।६९)। अत्र 'कर्तरि' इत्यस्यनुवृतिरस्ति। तुद् लट्।

हलन्त्यम्(१।३।३)। उपदेशेऽजनुनासिक इत्(१।३।२)। तस्य लोपः(१।३।९)। तुद् ल्।

लस्य (३।४।७७)। तिप् तस् झि सिप् थस् थ मिप्वस् मस् तातां झ थासाथां ध्वमिङ्वहि महिङ् (३।४।७८) । तिप्-तस्-झि,सिप्-थस्-थ,मिप्-वस्-मस्,त-आताम्-झ,थास्-आथाम्-ध्वम्,इट्-वहि-महिङ् । लः परस्मैपदम् (१।४।९८)।तङानावत्मनेपदं (१।४।१००) ।शेषात् कर्तरि परस्मैपदम्(१।३।७८)।तिङ्स्त्रीणि त्रीणि प्रथममध्यमोत्तमाः (१।४।१००)। अस्मद्युत्तमः(१।४।१०७)। तान्येकचवनद्विवचनबहुवचनान्येकशः(१।४।१०१)।द्वयेकयोर्द्विवचनैकवचने(१।४।२२)। तुद् मिप्।

तिङ्।शित् सार्वधातुकम् (३।४।११३)। कर्तरि शप् (३।१।६८)। दिवादिभ्यः तुदादिभ्यः शः(३।१।७७)। तुद् श मिप्।

हलन्त्यम्(१।३।३)। लशक्वतद्धिते(१।३।८)। तुद् अ मि।

ह्रस्वं लघु (१।४।१०)। पुगन्तलघूपधस्य च (७।३।८६)। अलोऽन्त्यात् पूर्व उपधा(१।१।६४)। इत्येभ्य गुणः स्यात्। सार्वधातुकमपित् (१।२।४)। क्ङिति च (१।१।५)। इत्याभ्यां गुणः निषिद्ध्यते। तुद् अ मि।

यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् (१।४।१३)। अङ्गस्य(६।४।१)। तिङ् शित् सार्वधातुकम् (३।४।११३)। अतो दीर्घो यञि (७।३।१०१)।यञ् = य व र ल ञ म ङ ण न झ भ । तुदामि।

तुदावः

तुदँ व्यथने - इति धातुपाठेऽस्ति। तुदँ।

भूवादयो धातवः (१।३।१)। उपदेशेऽजनुनासिक इत्(१।३।२)। तस्य लोपः(१।३।९)। अदर्शनं लोपः(१।१।५९)। तुद्।

वर्तमाने लट् (३।२।१२३) । लः कर्मणि च भावे चाकर्मकेभ्यः (३।४।६९)। अत्र 'कर्तरि' इत्यस्यनुवृतिरस्ति। तुद् लट्।

हलन्त्यम्(१।३।३)। उपदेशेऽजनुनासिक इत्(१।३।२)। तस्य लोपः(१।३।९)। तुद् ल्।

लस्य (३।४।७७)। तिप् तस् झि सिप् थस् थ मिप्वस् मस् तातां झ थासाथां ध्वमिङ्वहि महिङ् (३।४।७८) । तिप्-तस्-झि,सिप्-थस्-थ,मिप्-वस्-मस्,त-आताम्-झ,थास्-आथाम्-ध्वम्,इट्-वहि-महिङ् । लः परस्मैपदम् (१।४।९८)।तङानावत्मनेपदं (१।४।१००) ।शेषात् कर्तरि परस्मैपदम्(१।३।७८)।तिङ्स्त्रीणि त्रीणि प्रथममध्यमोत्तमाः (१।४।१००)। अस्मद्युत्तमः(१।४।१०७)। तान्येकचवनद्विवचनबहुवचनान्येकशः(१।४।१०१)।द्वयेकयोर्द्विवचनैकवचने(१।४।२२)। तुद् वस्।

तिङ् शित् सार्वधातुकम्(३।४।११३)। कर्तरि शप्(३।१।६८)। दिवादिभ्यः तुदादिभ्यः शः(३।१।७७)। तुद् श वस्।

लशक्वतद्धिते(१।३।८)। न विभक्तौ तुस्माः (१।४।१)। अनेन सूत्रेण सकरस्य लोपः न स्यात्। तुद् अ वस्।

ह्रस्वं लघु (१।४।१०)। पुगन्तलघूपधस्य च (७।३।८६)। अलोऽन्त्यात् पूर्व उपधा(१।१।६४)। इत्येभ्य गुणः स्यात्। सार्वधातुकमपित् (१।२।४)। क्ङिति च (१।१।५)। इत्याभ्यां गुणः निषिद्ध्यते। तुद् अ वस्।

यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम्(१।४।१३)। अङ्गस्य(६।४।१)। तिङ्शित् सार्वधातुकम्। अतो दीर्घो यञि(७।३।१०१)। तुदावस्।

ससजुषो रुः(८।२।६६)। उपदेशेऽजनुनासिक् इत्(१।३।२)। विरामोऽवसानम्(१।४।१०९)। खरवासनयोर्विसर्जनीयः(८।३।१५)। यञ् = य व र ल ञ म ङ ण न झ भ। तुदावः।

तुदामः

तुदँ व्यथने - इति धातुपाठेऽस्ति। तुदँ।

भूवादयो धातवः (१।३।१)। उपदेशेऽजनुनासिक इत्(१।३।२)। तस्य लोपः(१।३।९)। अदर्शनं लोपः(१।१।५९)। तुद्।

वर्तमाने लट् (३।२।१२३) । लः कर्मणि च भावे चाकर्मकेभ्यः (३।४।६९)। अत्र 'कर्तरि' इत्यस्यनुवृतिरस्ति। तुद् लट्।

हलन्त्यम्(१।३।३)। उपदेशेऽजनुनासिक इत्(१।३।२)। तस्य लोपः(१।३।९)। तुद् ल्।

लस्य (३।४।७७)। तिप् तस् झि सिप् थस् थ मिप्वस् मस् तातां झ थासाथां ध्वमिङ्वहि महिङ् (३।४।७८) । तिप्-तस्-झि,सिप्-थस्-थ,मिप्-वस्-मस्,त-आताम्-झ,थास्-आथाम्-ध्वम्,इट्-वहि-महिङ् । लः परस्मैपदम् (१।४।९८)।तङानावत्मनेपदं (१।४।१००) ।शेषात् कर्तरि परस्मैपदम्(१।३।७८)।तिङ्स्त्रीणि त्रीणि प्रथममध्यमोत्तमाः (१।४।१००)। अस्मद्युत्तमः(१।४।१०७)। तान्येकचवनद्विवचनबहुवचनान्येकशः(१।४।१०१)। बहुषु बहुवचनम् (१।४।२१)। तुद् मस्।

तिङ्।शित् सार्वधातुकम्(३।४।११३)। कर्तरि शप्(३।१।६८)। दिवादिभ्यः तुदादिभ्यः शः(३।१।७७)। तुद् श मस्।

लशक्वतद्धिते(१।३।८)। न विभक्तौ तुस्माः(१।४।१)। अनेन सूत्रेण सकारस्य लोपः न स्यात्। तुद् अ मस्।

ह्रस्वं लघु (१।४।१०)। पुगन्तलघूपधस्य च (७।३।८६)। अलोऽन्त्यात् पूर्व उपधा(१।१।६४)। इत्येभ्य गुणः स्यात्। सार्वधातुकमपित् (१।२।४)। क्ङिति च (१।१।५)। इत्याभ्यां गुणः निषिद्ध्यते। तुद् अ मस्।

यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् (१।४।१३)। अङ्गस्य(६।४।१)। तिङ्शित् सार्वधातुकम्(३।४।११३)। अतो दीर्घो यञि (७।३।१०१)। यञ् = य व र ल ञ म ङ ण न झ भ। तुदामस्।

ससजुषो रुः(८।२।६६)। उपदेशेऽजनुनासिक् इत्(१।३।२)। विरामोऽवसानम् (१।४।१०९)। खरवासनयोर्विसर्जनीयः(८।३।१५)। तुदामः।

Tags: vyakarana